________________
संवेग
रगसाला
लोक-स्वरूपं शिवराजर्षेः जिनवचनश्रवणेन अवधिज्ञानस्य प्राप्तिः च ।
॥६७४॥
उड्ढे तियसविमाणाऽऽदी, दीवोयहिणो असंखया तिरियं । हेट्ठा य सत्त पुढवी, लोगसभावो इय समासा ॥८७७८॥ अजहट्ठिइलोगट्ठिइ-नाया न सकजसाहगो होइ । तस्सम्मपरित्राणा, होइ च्चिय तावससिवो ब्व ॥८७७९॥ तथाहिगयउरनगरे राया, नामेण सिवो विहाय रजसिरि'। घेत्तुं तावसदिकखं, वणवासविहारमऽल्लीणो ॥८७८०॥ सूरुम्मुहनिम्मियनिमेस-रहियनयणो तवेइ गाढतवं । कुणइ य नियसमयऽणुरूव-सेसकिरियाकलावं च ॥८७८१॥ एवं तवं तर्वितस्स, तस्स पयईए भद्दयत्तेण । विभंग संजायं, कम्मखओवसमओ य तहा ॥८७८२।। अह सत्तदीवसायर-मे लोयं वियाणि तेणं । सिवरायरिसी तुट्ठो, विसिट्टनियनाणपसरेण ॥८७८३।। तो आगंतूणं गय-पुरम्मि तियचच्चरेसु लोयाणं । साहेइ इहं लोए, दीवोदहिणो परं सत्त ॥८७८४॥ तत्तो परेण लोगो, वोच्छिन्नो एवमऽमलनाणेण । जाणामि पासामि य, करयलठियकुवलयफलं व ॥८७८५॥ तम्मि य समए सामी, समोसढो तत्थ चेव वीरजिणो। भिक्खऽटुं च पविट्ठो, गोयमसामी वि नयरम्मि ।।८७८६॥ अह सत्तोयहिदीव-प्पवायमाऽऽयनिऊण लोगाओ। विम्हियमणो नियत्तिय, समुचियसमयम्मि जयनाहं ।।८७८७॥ पुच्छेद गोयमो नाह !, केत्तिया एत्थ दीवजलनिहिणो । जयगुरुणा संलतं, अस्संखा सिंधुदीव ति ॥८७८८॥ एवं जिणप्पणीयं, लोगाओ निसामि सिवो सहसा । संकाकंखो-वहओ, जावऽच्छद ताव विभंग ॥८७८९।। पविडियं से खिप्पं, ताहे अच्चन्तभत्तिभरभरिओ। सम्मन्त्राणनिमित्तं, आगंतुं बंदए वीरं
॥८७९०॥
॥६७४॥