________________
संवेगरंगसाला
शुचित्व|आग्रहेण शुचिवोद्रस्य परमं दुःखम् ।
॥६७०॥
एवं कयसंकप्पो, परतीरपयट्टजाणवत्तेण । उयहिं विलंघिऊणं, थक्को सो उच्छुदीवम्मि
॥८७२६॥ उच्छुमऽतुच्छं छुहिओ, जहिच्छमाणुवासरं च भुंजतो। पडिभग्गो उच्छुच्छल्लि-छणियवणो परं भोजं ॥८७२७॥ अवलोयंतो पेच्छद, एगस्थ समुद्दभिन्ननावस्स । वणिणो उच्छुरसेणं, उप्पाइयदढविरेयस्स। ॥८७२८॥ उच्चारं उच्छृणं, हेट्ठा निस्संकमाणसो तं च । पिंडीभूयं उच्छुप्फलं ति, भक्खेउमाऽऽरद्धो ॥८७२९॥ कालेण तस्स वणिएण, दंसणं तेण कहवि संपन्न । सह संवासाउ च्चिय, जाया य परोप्परं पीई ॥८७३०॥ भोयणकाले पुच्छा, कि भकूखसि तेण जंपियं इकु । विप्पेण भणियमिक्खु-फलाई कि लहसि नो एत्थ ॥८७३१॥ वणिएणं संलत्तं, इख़्ण फलाई नेव जायंति । इयरेण भणियमाऽऽगच्छ, जेण दंसेमि इण्हिं पि ॥८७३२।। ताहे कठिणीभूया, विट्ठा हेढट्ठिया य इखूण । सा तेण दंसिया से, भणियं वणिएण तो एवं ॥८७३३॥ हा! हा! महायस! विमो-हिओ सि एसो उ मज्झ उच्चारो । एवं सोउ विप्पो, विचिगिच्छं परममाऽऽवन्नो ॥८७३४॥ भणइ कहं भद्द ! एवं, वणिएणं पच्चश्रो तओ विहिओ। तदश्वरबोसिरिउच्चार-कढिणसमरूवहेऊहिं ॥८७३५॥ परमं सोगमुवगओ, विप्पो तद्देसगामिनावाए । आरुहिऊणं पुणरवि, निययं ठाणं समणुपत्तो . ॥८७३६॥ इय इहलोए वि भवंति, पाणिणो गाढसोयगहगहिया । एवं विहाणऽणत्थाण, भायणं अमुणियसरूवा ॥८७३७॥ परलोए पुण असुई-जुगंछणुब्भूयपावपसरेण । पाति हीणजोगीसु, णेगसो जम्ममाईणि
॥८७३८॥ ता खवग! देहविसयं, असुइत्तं सबहा वि मुणिऊणं । परमसुइत्तनिमित्ते, धम्मे चिय उज्जम कुणसु ॥८७३९॥
॥६७०॥