________________
संवेगरंगसाला
अशुचित्वभावनास्वरूपम् ।
॥६६९॥
इय तमऽणुसासिऊणं, असक्पडियारवसणमुवलब्भ । देवो गओ सुराऽऽलय-मियरो नरए चिर वुत्थो ॥८७१।। एवं सरीरधणसयण-भिन्नमुवलक्खिऊण खवग! तुमं । जीवदयापडिबद्धो, धम्मे च्चिय उजओ होजा ॥८७१४॥ जेणं चिय देहाओ, अण्णत्तं तत्तओ य जीवस्स । तेणं चिय सो सिद्धाऽ-वत्थो चिय दव्वभावसुई ॥८७१५॥ इहरा तदष्णष्णता, न सव्वहा दव्वभावसुइभावो। जीवस्स धुवं जायइ, देहस्स सया वि असुइत्ता ॥८७१६॥ तस्साऽसुइत्तणं पुण, पढम चिय सुक्कसोणिउट्ठाणा । अणवरयमऽमेज्झरसाऽ-सायणनिष्फत्तिओ य तहा ॥८७१७॥ जंबालपडलगाढा-बेढणओ जोणिनिग्गमाओ य । पूइथणछीरपाणाओ, पबलदुग्गंधभावाओ ॥८७१८॥ रोगसयवाउलत्ता, निच्च पि पुरीसमुत्तधरणाओ। नवछिडगलंतुब्भड-बीभच्छमलत्तणाओ य
॥८७१९॥ असुइप्फुन्नघडस्स व, समत्थतित्थुत्थसुरहिसलिलेहि। आजम्मं धोयाण वि हु, थेवं पि अलद्धसुद्धिस्स ॥८७२०॥ जो पुण असुइसरूवे, एत्थं सुइवायवाउलो भमइ । सुइवोदमाहणो इव, सोऽणत्थपरंपरं लभइ . ॥८७२१॥ तथाहिएगम्मि महानगरे, वेयपुराणाऽऽइसत्यकुसलमई । एगो विष्पो सुइबाय-हसियनीसेसपुरलोगो ॥८७२२॥ करधरियकुसऽक्खयमिस्स-वारिजुयतम्बभायणो भमइ । असुइयमिमं ति सव्वं, अब्भोखितो पुरपहेसु ॥८७२३॥ सो अन्नया विचिंतइ, वसिमे वसिन जुञ्जए मज्झ । असुइजणसंगदुटे, एत्थं हि सुइत्तणं कतो ॥८७२४॥ ता जलनिहिणो दीवे, कम्मि वि जणविरहियम्मि गंतूण । अच्छामि उच्छुमाऽऽईहिं, पाणवित्ति' पकप्पिंतो ॥८७२५॥
॥६६९॥