________________
संवेगरंगसाला
नरके उत्पन्नाय सुलसजीवाय शिवस्य हितशिक्षा।
॥६६८॥
पव्वइङ उग्गतवं च, सुचिरकालं चरित्तु कालगतो। उववन्नो कयपुण्णो, देवत्तेणऽच्चुए कप्पे - ॥८६९९॥ सुलसो वि विहियपवि-प्पबन्धमऽच्चन्तमाजिऊण मओ। उववष्णो नेरइओ, तइयाए नरयपुढवीए ॥८७००॥ अणवरयदहणताडण-बंधणपामोकूखभूरिदुक्खाई। विसहइ तहि च कलुणं, विलवंतो गुत्तिखित्तो व्व ॥८७०१॥ अह तं तहाविहं पेच्छिऊण, ओहीए पुव्यपणएण । सो देवो तस्संतिय-मोयरिउ' भणिउमाऽऽढत्तो ॥८७०२॥ किं पञ्चभिजाणसि भद !, नेव तो सो ससंभमं भणइ । को मणहररूवधरं, देवं न तुमं वियाणाइ . ॥८७०३॥ ताहे तियसेणं पुव्व-जम्मरूवं जहद्वियं तस्स । उवदंसियं तओ सो, पञ्चभिजाणित्तु तं सम्मं ॥८७०४।। ईसि सवियासचकूख, भणइ कहं दिव्वदेवरिद्धीयं । उवलद्धा तुमए भाय !, कहसु तियसेण तो वुत्तं ॥८७०५।। भद्द ! मए दुक्करतव-विसेससज्झायझाणजोगेहिं । देहो कयत्थिो तह, जह रिद्धिमिमं समणुपत्तो ॥८७०६॥ तुमए पुण बहुविहलालणाहि, पुद्धि तणु नयंतेणं । धणसयणाऽऽइनिमित्तं, पावाणि सया कुणतेणं ॥८७०७॥ सासिजतेण वि धम्मकम्म-विसए पमायवसगेण । तह कहवि वट्टियं जह, एवं विहवसणमाऽऽवडियं ॥८७०८॥ एयं पि नेव नायं, जीवाओ जहा इम सरीरं पि । अन्नं धणसयणा वि हु, विहुरे ताणाय न हवंति ॥८७०९॥ एत्तो चिय भद्दय ! सीय-तावछुहवेयणाओ विसहंति । देहे दुक्ख हि महा-फलं ति मुणिणो विचितिता ॥८७१०॥ सुलसेण जंपियं संपर्य पि, तं मज्झ संतियं देहं । जइ एवं ता भाउय !, जाएहि जहा सुही होमि ॥८७११।। देवेण जंपियं भाय !, जीयरहिएण जाइएण गुणो। को? तेण संपयं ता, विसहसु पुव्वं कयं कम ॥८७१२॥
॥६६८॥