________________
संवेगरंगसाला
तापसश्रेष्ठिनः पुत्रस्य पुत्रत्वेन उत्पत्तिः मुनिआगमनं च ।
॥६६३॥
सामी मिच्चो मिचो वि, नायगो नियसओ वि हवइ पियो । जणगो वि वेरिबुद्धीए, हम्मए धी! भवसरूवं ॥८६३२॥ केत्तियमेतं भण्णइ, विविहऽच्छेरयनिहिम्मि संसारे । तावससेद्विव्व चिरं, विणडिजइ जत्थ जंतुगणो ॥८६३३॥ तथाहिकोसंबीनयरीए, तावससेट्टि ति आसि सुपसिद्धो। सद्धम्मबाहिरमई, महयरआरंभकरणपरो
॥८६३४॥ अच्चन्तगेहमुच्छा-गदिओ मरिउ सए चिय गिहम्मि । कोलत्तणुववन्नो, जाईसरणं च से जायं ॥८६३५॥ अन्नम्मि अवसरे तस्स, सूणुणा तस्स चेव कज्जेण । संवच्छरियविहाण, पारद्ध' गुरुपबंधेणं ॥८६३६॥ सयणा माहणसमणा, निमंतिया तन्निमित्तमोकूखडियं । मंसं सूयारीए, मजाराऽऽईहि तं च हडं ॥८६३७।। अह गिहवइभीयाए, परमंसंऽतरमध्पाउणंतीए । सो चिय कोलो हणिओ, झडत्ति तीए उवकूखडिओ ॥८६३८॥ तत्तो मओ य सो पुण, तत्थेव घरम्मि पन्नगो जाओ। सूयारिदंसणेण य, मरणमहाभयवसट्टेण ॥८६३९॥ सरिया जाई तेणं, तीए वि हु सूवयाररमणीए । पकओ बोलो मिलिओ, जणो वि निहओ भुयंगो सो ॥८६४०॥ कयपाणच्चागो पुण, नियपुत्तस्सेव पुत्तभावेणं । संवुत्तो सरिऊण य, जाई एवं विचितेइ ॥८६४१॥ कह नियपुत्तं पियरं, वहुं च जणणि उदाहरिस्सामि । इइ कयसंकप्पो सो, मोणेणं ठाउमाऽऽरद्धो ॥८६४२॥ पत्तो कुमारभावं, कालेण समागओ तहिं नाणी। धम्मरहो नाम गणी, समोसदो बाहिरुजाणे ॥८६४३॥ नाणाऽऽलोएण पलोइयं च, को बुझिहि त्ति तेण परं । मुणिओ मोणव्वइओ, सो चिय तो साहुणो दोष्णि ॥८६४४॥
॥६६३॥
IN