SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला अशरणत्वस्वरूपं कौशाम्बीइभ्यपुत्रदृष्टान्तः च । ॥६६०॥ पुरिसाणं तह देवाण, वा वि मज्झाओ दिव्वसत्तीए। जिणवयणठिए मोत्तुं, जियपुव्वो केण विन मच्चू ॥८५९१॥ मायापिहपुत्तकलत्त-मित्तसुसिणिबंधुधणनिचया। बाहिविहुरे वि पुरिसे, थेवं पि न होति सरणाय ॥८५९२॥ मंगलकोउयजोगेहि, मंतवेजोसहीहि विविहाहिं। नो हवइ परित्ताणं, मोत्तुं जिणवयणमेवेकं ॥८५९३।। जेणं चिय चिंतित-मेत्थ नो वत्थु किंपि सरणाय । तेणं चिय दुस्सहचकूखु-वेयणावाउलियगत्तो ॥८५९४॥ कोसम्बिइब्भपुत्तो, बटुंतो दिव्वजोव्वणे पढमे । संगमवहाय धीम, पडिवण्णो संजमुजोगं ॥८५९५॥ तहाहिरायगिहनगरनाहो, सेणियराया विहारजत्ताए । नीहरिओ पेच्छइ मंडि-कुच्छिउजाणमज्झम्मि ॥८५९६॥ तरुमूलम्मि निसणं, ससिरीयं वम्महं व रइरहियं । सरइंदुकलाकोमल-सरीरमेगं मुणिप्पवरं ॥८५९७॥ तं पेच्छिऊण राया, रूवाऽऽइगुणे पसंसिउ बादं । साऽयस्कयप्पणामो, तिपयाहिणपुव्वयम। ॥८५९८॥ ठाऊण पंजलिउडो, सविम्हयं भणिउमेवमाऽऽढत्तो। तरुणत्तणे वि भन्ते !, उवढिओ कीस ? सामण्णे ॥८५९९॥ समणेण जंपियं पुहइ-नाह ! सरणं न को वि मह हुंतो। तेणेसा पडिवण्णा, दिकूखा दुक्खाण खयजणणी ॥८६००॥ अह हासवसविसप्पंत-दंतकंतीए धवलयंतेण । पढमुग्गमतदिणयर-रुइरोहूँ जंपियं रना ॥८६०१॥ अप्पडिमरूवलकखण-पिसुणियबहुविहव वित्थरस्स कहं । तुह भयवमऽसरणत्तं, कहिजमाणं पि सद्दहिमो ॥८६०२॥ अहवा किमऽणेणं, होमि, तुझं सरणं अहं भयसु गेहं । भुंजसु य विसयसोखं, दुलहं खु पुणा वि माणुस्सं ॥८६०३॥ ॥६६०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy