________________
संवेगरंगशाला
लूनाम्रवृक्षदर्शनेन विरागः प्रत्येकबुद्धता
॥६५९॥
च
।
राया वि पयट्टरहट्ट-जंतचिक्कारबहिरियदिसेसु । उप्पित्थपउत्थ व तीसे, वियसिरसिसिरप्पएसेसु ॥८५७८॥ पसरतपरिमलुप्पील-मिलियभसलाऽऽवलीमणहरेसु । उजाणेसु विहरिय, खणमेकं पडिनियत्तत्तो ॥८५७९॥ तेण पहेणं चूयं, अपेच्छमाणो य पुच्छती(इ) लोयं । सो कत्थ चूयसाहि ति, दसियो तयऽणु लोगेण ॥८५८०॥ सो खाणुसरिसरूवो, ताहे विम्हियमणेण भणियमिणं । कि एरिसो ति सिट्ठो, लोगेण वि पुव्ववुत्तंतो ॥८५८१॥ आयनिऊण तं नर-वई वि संजायपरमसंवेगो । परिचिंति पवत्तो, अच्चत' सुहमबुद्धीए ॥८५८२॥ धी! धी! भवदुव्विलसिय-महो न जत्थऽत्थि वत्थु किपि तयं । सव्वंगीण घत्यं, जं नेवाणिच्चयाए सया ।।८५८३॥ चूयाऽणुमाणओ चिय, अणिच्चयऽकंतसव्ववत्थूसु । कि पडिबंधट्ठाणं, ससरीराऽऽइसु वि विउसाण ॥८५८४॥ इय सो विचिंतिऊणं, रज' अंतेउरं पुरं चेचा। पत्तेयबुद्धलिंगो, जाओ समणो महासत्तो ॥८५८५॥ एवं सोचा सुंदर!, विजणम्मि गीयसाहुसहिएण । भावेयव्वा तुमए, अणिच्चया सव्वभावाणं ॥८५८६॥ जेणेन समत्थाण वि, भवुत्थवत्थूण दढमणिच्चत्तं । तेणं चिय तेहितो, सरणं पि न किंपि पाणीणं ॥८५८७॥ नीसेससत्तसंताग-ताणकरणेक्कवच्छलमऽतुच्छं । एक चिय करुणारस-पहाणजिणवयणमऽवहाय ॥८५८८॥ जम्मजरमरणरणरणय-सोगसंताववाहिविहरम्मि । नत्थेत्थ कत्थइ भीम-भववणे सरणमंगीण
॥८५८९॥ तहासाऽऽवरणमत्तकरितरल-तुरयरहजोहजहवहेहिं । बुद्धीए नीइबलेण, वा वि फुडपोरिसेणं वा
॥६५९॥
॥८५९०॥