SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला | सुकृतानु| मोदनाद्वारे तीर्थङ्करस्य गुणवणेनम् ॥६५३॥ Som इय खवग! भावसारं, सारंग सयलपावसुद्धीए । आराहणाकयमणो, मणे विसप्पंतसंवेगो ८४९६॥ मिच्छामि दुक्कड' भण, पुणो वि मिच्छामि दुक्कड चेव । मिच्छामि दुक्कडती, तदपुणकरणं च पडिवज ॥८४९७॥ दुक्कडगरिहानाम, बारसमं वन्नियं पडिदारं । सुकयाऽणुमोयणादार-मिण्हि साहेमि तेरसमं ॥८४९८॥ भावाऽऽरोग्गणिमित्तं, खवग! महारोगवग्गविहुरंगो। सत्थऽत्थकुसलवेजो-वइकिरियाकलावं व ॥८४९९॥ सुहकम्मसमाऽऽसेवण-भावियभावत्तणं बहुभवेसु । अणुमोएजसु सम्मं, सव्वेसि जिणवरिंदाणं ॥८५००॥ तह तित्थयरभवाओ, आरेणं ऊसरितु तइयभवे । तित्थयरत्तनिबंधण-वीसटाणाणुसेवित्तं ॥८५०१॥ 'सुरलोगभवाउ चिय, सरिसाऽऽगयमइसुओहिरवेणं । निम्मलनाणतिगेणं, सहियं गब्भाऽवयारितं ॥८५०२॥ सहसा निरंतरोवित-सयलसुरपूरियंऽबरत्तणओ। नियकल्लाणदिणेसु, दावियलोगत्तिगेगत्तं ॥८५०३॥ 'सन्वजगजीववच्छल-तित्थपवत्तणपरायणतं च । सव्वगुणपयरिसत्तं, सव्वुत्तमपुण्णरासितं .. ||८५०४॥ 'सव्वाऽइसयनिहितं, तह ववगयरागदोसमोहत्तं । लोयाङ्लोयपगासग-केवलसिरिसंगयत्तं च ॥८५०५॥ अमरविणिम्मियलटुष्टु-पयडपहपाडिहेरसोहितं । सुरविरइयचामीयर-पउमोवरिपयनिवेसितं ॥८५०६॥ · अगिलाणीएऽणुवजीवणेण, भव्वाण धम्मदेसित्तं । अणुवकयपराऽणुग्गह-संपायणलंपडतं च ॥८५०७॥ समकालोदयमाऽऽगच्छमाण-निस्सेसपुनपयडितं । तेलोकचक्ककीरंत-पायपउमोबसेवित्तं ॥८५०८॥ - अपडिहयपसरफुरंतनाण-दसणगुणाण धारितं । अहखायचरणलकखण-सिरीसमिद्धासियत्तं च ॥८५०९॥ ॥६५३॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy