________________
संवेगरंगसाला
| सुकृतानु| मोदनाद्वारे तीर्थङ्करस्य गुणवणेनम्
॥६५३॥
Som
इय खवग! भावसारं, सारंग सयलपावसुद्धीए । आराहणाकयमणो, मणे विसप्पंतसंवेगो
८४९६॥ मिच्छामि दुक्कड' भण, पुणो वि मिच्छामि दुक्कड चेव । मिच्छामि दुक्कडती, तदपुणकरणं च पडिवज ॥८४९७॥ दुक्कडगरिहानाम, बारसमं वन्नियं पडिदारं । सुकयाऽणुमोयणादार-मिण्हि साहेमि तेरसमं
॥८४९८॥ भावाऽऽरोग्गणिमित्तं, खवग! महारोगवग्गविहुरंगो। सत्थऽत्थकुसलवेजो-वइकिरियाकलावं व ॥८४९९॥ सुहकम्मसमाऽऽसेवण-भावियभावत्तणं बहुभवेसु । अणुमोएजसु सम्मं, सव्वेसि जिणवरिंदाणं ॥८५००॥ तह तित्थयरभवाओ, आरेणं ऊसरितु तइयभवे । तित्थयरत्तनिबंधण-वीसटाणाणुसेवित्तं
॥८५०१॥ 'सुरलोगभवाउ चिय, सरिसाऽऽगयमइसुओहिरवेणं । निम्मलनाणतिगेणं, सहियं गब्भाऽवयारितं ॥८५०२॥ सहसा निरंतरोवित-सयलसुरपूरियंऽबरत्तणओ। नियकल्लाणदिणेसु, दावियलोगत्तिगेगत्तं
॥८५०३॥ 'सन्वजगजीववच्छल-तित्थपवत्तणपरायणतं च । सव्वगुणपयरिसत्तं, सव्वुत्तमपुण्णरासितं .. ||८५०४॥ 'सव्वाऽइसयनिहितं, तह ववगयरागदोसमोहत्तं । लोयाङ्लोयपगासग-केवलसिरिसंगयत्तं च
॥८५०५॥ अमरविणिम्मियलटुष्टु-पयडपहपाडिहेरसोहितं । सुरविरइयचामीयर-पउमोवरिपयनिवेसितं
॥८५०६॥ · अगिलाणीएऽणुवजीवणेण, भव्वाण धम्मदेसित्तं । अणुवकयपराऽणुग्गह-संपायणलंपडतं च
॥८५०७॥ समकालोदयमाऽऽगच्छमाण-निस्सेसपुनपयडितं । तेलोकचक्ककीरंत-पायपउमोबसेवित्तं
॥८५०८॥ - अपडिहयपसरफुरंतनाण-दसणगुणाण धारितं । अहखायचरणलकखण-सिरीसमिद्धासियत्तं च ॥८५०९॥
॥६५३॥