________________
संवेग
रंगसाला
सिद्धभगवतः | तथा आचायभगवतः गुणवर्णनम् ।
॥६५४॥
अप्पडिहयप्पयावं, विहरित्तु अणुत्तराए चरियाए । जम्मजरमरणवज्जिय-सासयसुहपयगमित्तं च सव्वेसि सधन्नूण, सव्वदरिसीण जिणवरिंदाणं । तिविहंतिविहेण सया, अणुमोएजसु तुमं सम्म एवं सिद्धाणं पि हु, पहीणपुणरुत्तभवनिवासित्तं । ववगयनाणाऽऽवरणाऽऽइ-सयलकम्मोवलेवत्तं तह राहुगहपहापडल-विगमओ सूरससहराणं व । अणुमोएजसु सम्मं, जहडियप्पाऽवभासितं अमरत्तं अजरतं, अजम्मणतं अमुत्तिमत्तं वा। निरुजत्तमऽसामित्तं, सिद्धिपुरीए णिवासित्त अपरायत्तेगतिय-अच्चतियऽणंतसुहसमिद्धत्त । वितिमिरअणतकेवल-नाणईसणसरूवत्त समकालसयललोया-लोयगसब्भूयभावदरिसित्त। एत्तो च्चिय अचतिय-अणंतवीरियपरिगयत्त सद्दाऽऽइअगम्मत्त, अच्छेज्जत्त अमिदणीयत्त । निच्च कयकिञ्चत्त, अणि दियत्त' अणुवमत्त सव्वाऽसुहवियलत्त, अणवत्त निरंजणत्तं च । निबंदत्तमऽकिरियत्त-मऽच्चुयत्त सुथिमियत सव्वाऽवेकखारहियत्तणं च, खाइगसमत्थगुणवत्तं । ववगयपरतंतत्तं, तिलोयचूडामणित्तं च सव्वेसि सिद्धाणं, समत्थतेलोकवंदणिजाणं । तिविहंतिविहेण सया, अणुमोएजसु तुमं सम्म तह पंचपयारस्स वि, सम्मं सुविहियजणाऽणुचिन्नस्स । आयारस्स भगवओ, पहुपायपसायपत्तस्स अगिलाणीएऽणुवजीवणेण, परिपालगत्तर्ण सम्मं । सम्मं परूवगतं, सव्वेसि भव्वसत्ताणं अहिणवपुरस्सरं तेसि-मेव कारावणं च तस्सेव । सव्वेसि सूरीणं, अणुमोएजसु तुम सम्म
॥८५१०॥ ॥८५१२॥ ॥८५१२॥ ॥८५१३॥ ॥८५१४॥ ॥८५१५॥ ॥८५१६॥ ॥८५१७॥ ॥८५१८॥ ॥८५१९॥ ॥८५२०॥ ॥८५२१॥ ॥८५२२॥ ॥८५२३॥
॥६५४॥