________________
संवेगरंगसाला
वैराग्यवासिता शिक्षा
॥२७॥
णियकुलनयलचंदो, सो चिय कणगप्पभो परं एक्को । लीलाए जेण दलिओ, घोरमहामोहपडिवकूखो ॥३१२॥ हे पावहियय ! एवं विहाण, पुरिसाण सुणिय सच्चरियं । पररमणीपरिभोगे, सुमुणिणिसिद्धे कह रमसि ॥३१३॥ जाउ वि लडहलायन्न-पुन्नसबंगियाउ पयईए । सोहग्गसमुग्गाओ, मणहरसव्वंगचेट्ठाओ
॥३१४॥ पयईए च्चिय सद्दाइ-विसयसुंदेरसीमभूमीओ । दीसंतकंतसव्वंग-संगिसिंगारगर्मीईओ ,
॥३१५॥ वम्महनिहीसु तासु वि, मा मण ! तं रमसु णिययरमणीसु । पवणपकंपिरपिप्पल-पत्तसमुत्तालचित्तासु ॥३१६।। अनं चजाणसि तुच्छमिह सुहं, जाणसि दुक्खं पि मेरुगिरिगस्यं । जाणसि य चलं जीयं, जाणसि तुच्छाओ लच्छीओ ॥३१७॥ जाणसि अथिरा नेहा, जाणसि खणभंगुरं समत्थमिमं । तह वि हु गिहवासं कीस ? जीव नो चयसि एत्ताहे ॥३१८॥ इय निरवग्गहवेरग्ग-मग्गपडिलग्गचित्तपसरेण । आबद्धकरयलंजली, भणिया सा ससिमुही तुमए ॥३१९॥ हे सुयणु ! तुम जणणी, तुज्झ पई जो य सो ममं जणगो । जस्सुद्धरिओऽहमकिच्च-कूवया चरियरज्जूए ॥३२॥ एत्तो य मह विरागो, बट्टइ संसारिएसु किच्चेसु । तुममऽवि महाणुभावे ! पइमग्गं अणुसरेजासु ॥३२१॥ जेण खरपवणताडिय-पल्लवचलमाउयं चला लच्छी । तडितरलं तारुणं विसया वि विसं व दुहजणगा ॥३२२॥ पियजणजोगो वि वियोग-विहुरिओ रोगभंगुरं गतं । अक्कमइ पइखणं परम-दारुणा वेरिणि ध्व जरा ॥३२॥ अणुसासिऊण एवं, तीए गेहाओ झत्ति नीहरिओ । तेण चिय मग्गेणं, गतो तुम णिययभवणम्मि ॥३२४॥
॥२७॥