________________
संवेगरंगसाला
॥२६॥
॥३०१ ॥
॥३०२॥
॥ ३०३ ||
इय तस्स आवयाए, विमणुम्मणयमि नयरिलोयम्मि । कीरन्तेसु य विविहेसु, देवउवजाइयसएसु अवि अहिययरं वुढि, वच्चंते पइखणं पि दाहजरे । पम्मुकजीवियासे, नियत्तमाणम्मि वेजगणे तेण परिचिन्तियमिमं अहो न केणइ कहंपि साहारो । कीरह विहुरावडियस्स, थेवमेतं पि जीवस्स अच्छा fa faar वि, बंधवा जणणिजणगसहियावि । आवयकूवावडियं तडट्ठिया, चेव सोयंति थेवं पि जत्थ जायs, जियस्स कत्तो वि ना परित्ताणं । तत्थवि वसंति लोगा, अहो महं मोहमाहप्पं जह कह वि य दाहजरो, ममं इमो उवसमेज थेपि । ता उज्झियसयणधणो, जिणदिक्खं अणुसरामि ति अह विहिवसेण दिव्त्रो - सहाइविरहे वि सो णिरायंको । जाओ संतो सयणे, मोयाविय बहुपयारेहिं पवज्जं पडिवन्नो, गुणसागरसूरिणो सयासमि । छट्ठमाइदुक्कर - तवचरणपरो य विहरित्था इय भो महायस! तए, मह विसरिसरूवयं समुद्दिस्स । पुट्ठे जं तं सिद्धं सव्वं पि मए जहावित्तं एवं सोचा महसेण - राय ! तुमए विचितियं तइया । धी धी अणञ्जकआ - सत्तं पुरिसत्तणं मज्झ धीधी बुद्धीए वि हु, निवडउ वजासणी गुणगिरिंमि । सत्थत्थपारगत्तं पि, जाउ पायालमूलंमि परिसउ दूरी उत्तम - कुलजम्मसमुब्भवो य अभिमाणो । नीई वि वराई पुरिस - परमवरं अणुसरेउ जो वंतमिमं तेण पुरिसप्पवरुत्तमंगरयणेण । सेवितमहं समीहामि, सारमेओ व्व निल्लुओ साधणो कयपुष्णो, सफलं तस्सेव माणुस जम्मं । सरयणिसायरधवला, पत्ता तेणं चिय पसिद्धीं
॥३०४||
॥३०५॥
॥ ३०६ ॥
॥३०७॥
॥ ३०८ ॥ ॥३०९॥
॥३१०॥
॥३११॥
॥२९८॥
॥२९९॥
॥ ३००॥
महसेननृपविचारणा
॥२६॥