________________
संवेगरंगसाला
चारणमुनिगुणवर्णनम्
॥२५॥
तहाहिकह पहसियससिजोण्हा-देहसिरी कह व भुयगमीमोऽयं । रेहइ १चिहुरचओ तुह, वेणीबंधेण संजमिओ ॥२८६।। कह लक्खणेहि लक्खि -असे तुमं विजमाणनाह व्व । अप्पत्तपणइसंगम-सुहं च कह नजइ सरीरं ॥२८७।। ता कहसु सुयणु परमत्थं, किं सो पई तए चत्तो। अहवा चत्तासि तुमं, अन्नासत्तेण तेणेव ॥२८८॥ अह तीए थेवमउलिय-लोयणनलिणाए जंपियं एयं । हे सुहय ! सुणसु एत्यं, परमत्थं विसरिसत्तम्मि ॥२८९।। आरूढजोव्वणा हं, इहेव विजाहरिंदपुत्तेणं । कणगप्पहनामेणं, उब्बूढा गाढपणएणं
॥२९॥ परिणयणाणतरमवि, मह दोसा वेयणीयवसओ वा । दाहजरेण गहिओ, स महप्पा जलणतुल्लेण ॥२९१॥ तो उव्वेल्लइ कंपइ, दीहं नीससइ विरसमारसइ । सिहितावियलोहरकवल्लि-मज्झखित्तो व्व अणवस्यं ॥२९२॥ पारद्धा य अणेगे, तप्पिउणा रोगपसमणनिमित्तं । विविहोसहप्पओगा, परिचत्तासेसकज्जेणं
॥२९३॥ तं पत्थि ओसहं नत्थि, सो मणी सा न विजए विजा । ३विज्जा वि नत्थि ते जे, न तत्थ वावारिया पिउणा ॥२९४॥ पम्मुक्कपाणभोयण-हाणविलेवणपमोक्खकायव्यो । सोगभरगन्भिरगिरो, रुयइ य पासडिओ सयणो ॥२९५॥ जणणी वि से अविच्छिन्न-सोगवसनिस्सरन्तनयणजला । नाइ दिद्विजुगोइन्न-सिन्धुगंगापवाह व ॥२९६॥ तप्पणइजणो वि ददं, तम्मइ निम्मायपेमसव्वस्सो । तिव्ववणहव्ववाहोव-दरखाणु ब्व विच्छाओ ॥२९७॥ १ केशचयः । २ कटाह । - ३ वैचाः ।
॥२५॥