________________
संवेगरंगसाला
पञ्चमहाव्रतविषयकविराधनानां क्षामणा ।
॥६५॥
विहियं महंतमऽसुहं, चित्ताऽचलचुन्नणेकवजसमं । खामेसु तं पि सम्मं, स एस तुह खामणाकालो ॥८४६८॥ इय नारयतिरियनराऽमरंगि-कयखामणो वि पत्तेयं । पंचमहव्वयविसयं, अइयारं इण्हि परिहरि ॥८४६९॥ सव्वजगजीवेसुं, सुहुमेसु य बायरेसु जं दुक्खं । इह परभवे य मणयं पि, कप्पियं तं पि निदाहि ॥८४७०॥ संजणियपाणिपीडं, पओसहासाऽऽइणा अलियवयणं । अन्नाणंऽधेणं जषि, जापियं तं पि निंदाहि ॥८४७१॥ परसंतमदत्तं कहवि, किपि लोभाऽऽइगहियमऽवलवियं । ज' तं पि पावसुं, पसरन्तं भद ! रुभाहि ॥८४७२॥ नरतिरियाऽमरगोयर-मणवायाकायमेहुणसमुत्थं । ज पि य पावं तं पि हु, तिविहं तिविहेण निंदाहि॥८४७३॥ सच्चित्ताऽच्चित्ताऽऽईसु, दव्वेसु परिग्गरं कुणंतेणं । ज पा खवग! कयं, तं णिदसु तिविहतिविहेणं ॥८४७४॥ रसगिदीए कारणवसेण, अन्नाणओ य कि पि कहिं । जरत्तीए भुत्तं, तं पि हु सव्वं पि निंदाहि ॥८४७५॥ वोलीणाऽणागयवट्टमाण-कालेसु जाई वइराई । जीवेहि सह कयाई, ताणि वि निंदाहि सव्वाणि ॥८४७६॥ जे य मणोवइकाया, असुहा उ सुहाऽसुहेसु वत्थूसु । वावारिया उ तीसु वि, कालेसुं ते वि निदाहि ॥८४७७॥ दव्वं खेतं कालं, भावं च पडुच्च जच सकं पि । न कयं किच्चमकिच्चपि, विहियमऽह तं पि गरिहाहि ॥८४७८॥ लोयम्मि कुतित्थपवत्तणांउ, मिच्छत्तसत्थदिसणाउ । मग्गविणिगृहणाओ, उम्मग्गपरूवणाओ य ॥८४७९॥ कम्मप्पबंधबंधण-निबंधणं अप्पणो परेसिं च । जाओ सि खवग! जतं, तिविहं तिविहेण गरिहाहि ॥८४८०॥ पावाऽरंभपसत्ताई, जाई एत्थं अणाइनिहणम्मि । पइजम्मं कम्मवसा, भवचक चकमंतेणं
॥८४८१॥
॥६५१॥