________________
संवेग
रंगसाला
नरतियगगत्योः विराधनानां क्षामणा ।
॥६४६॥
खारकडुतिकरखकक्कस-रसफासबिइंदियाऽऽइदेहाओ। संभवइ तेउवाउ-कायाण वि किर विराहणया ॥८४०१॥ वणसइकायतोबहि-जायतेहिं बिइंदियाऽईहिं। वणसतिकायस्स वि सा, किजइ तकूखामणा तेण ॥८४०२॥ बेइंदियाऽऽइभावं, गएण बेइंदियाऽऽइणो चेव । सपरोभयजातीया, विराहिया के वि जे जीवा ॥८४०३॥ एत्य भवे अन्नत्थ व, सयं परेणं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो ॥८४०४॥ जलचरथलचरखहचर-जाइत्तमुवागएण जा का वि । सपरोभयजाईणं, जलथलखयराण चेव मिहो ॥८४०५॥ आहारभयाऽऽलयऽवच्च-रकखणाऽऽइकए नराणं च । विहिया विराहणा जा, तं पि य तिविहेण खामेसु ॥८४०६॥ इय तिरियत्ते तिरिनर-जीवाण विराहणं खमावेत्ता । खामेसु पुण नरत्ते, तिरिनरसुरगोयरं पि तयं ॥८४०७।। तत्थ नरत्ते सहुमा, इयरा वा जे विराहिया जीवा । खामेसु ते वि सव्वे, स एस तुह खामणाकालो ॥८४०८॥ दंतालहलकूखडणेसु, कूपवावीतलायखणणेसु । घरहट्टाऽऽरंभाऽईसु, विराहिया पुढविजीवा जं ॥८४०९।। एत्थ भवे अन्नत्थ व, सयं परेणं च तं पि गरिहेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो।।८४१०॥ करचरणमुहकखालण-अंगोहलिण्हाणसोयपाणेसु । जलकीलणाऽऽइएसु य, विराहिया आउजीवा जं ॥८४११॥ एत्थ भवे अन्नत्थ व, सयं परेहि व तं पिखामेसु । तिविहं तिविहेणं पिहु, स एस तुह खामणाकालो॥८४१२॥ सेयणविसीयणाऽऽहार-पागडहणंऽकणप्पईवेसु । सेसतदाऽऽरंभेसु य, विराहिया तेउजीवा जे ॥८४१३॥ एत्थ भवे अन्नत्य व, सयं परेहि व ते वि खामेसु । तिविहं तिविहेणं पि य, स एस तुह खामणाकालो।।८४१४॥
॥६४६॥