________________
संवेगरंगसाला
॥६४५॥
1
॥ ८३९०॥
॥ ८३९१ ॥
1
रयतेज नारयाण, नरयम्मि कम्मवसगाणं । भवधारणिञ्जउत्तर - वेउव्वियरूवदेहेहि विलुञ्जलककसदुस्सहाउ, वियणाउ निम्मियाउ दढं । खामेसु तं समग्गं स एस तुह खामणाकालो तह वन्नगंधरसफास - भेयभिन्नाण पुढविपभिईण । एगि दियजीवाणं, तिरियत्त संसरंतेण एगि दियत्तपत्तेण, चेव अनोन्नसंगसत्थाओ । जा का वि कहिं पि कया, विराहणां तं पि खामेसु बेदियाsssपंचे' - दियाऽवसाणाण जा वि जीवाणं । एगिदियत्तणे च्चिय, विराहणा तं पि खामेसु ॥ ८३९२|| तत्थ पुढवित्तणाओ, विराहणा किर बिइंदियाऽऽणं । उवरिम्मि सिलालेडुग - १ भिउडी पडणाऽइदारेण || ८३९३॥ आउकायत्तणओ, तब्बाद्दा तप्पलावणा अहवा । हिमकरगवरिसधारा - जलच्छडच्छोडणाऽऽईहि विज्जुविणिवायजलियऽग्गि- पडणवणदवपलीवणाऽऽईसु । तेउक्कायसाओ, बिइंदियाऽऽईण विद्दवणं वाक्कायत्तणओ वि, होइ तेसि विराहणा नूणं । सोसणछणणुप्पाडण-भंजणपरिमोडणाऽऽईहिं अहवा वणस्सइत्ता, तरुसाहानिवडणादुवरि तेसि । पयइविरुद्धविसरूव - वणस्सईभक्खणाओ य इंदियाsssभावं, गएण एगि दियाऽऽइजीवाणं । विहिया विराहणा जा, तं पि हु तिविहेण खामेसु ||८३९८ || तब्भावणा फुड च्चिय, अलसाऽऽददुराऽवसाणा ज' । संवदित्ता पुढवि, पढमं बोंदि' पि गिण्हंति ॥ ८३९९|| आउकाउप्पण्णा, अणवरउप्फिडणफंदणाऽऽईहिं । परिचमढणपिवणाऽऽइ, कुणमाणा तं विराहें ति
॥ ८३९७||
॥८४०० ॥
१ भिउडी = भूभङ्गः ।
।।८३८८।। |८३८९ ॥
॥। ८३९४ ।। ।।८३९५|| ||८३९६ ||
नरकादिगत्यां विविध प्रकारैः विराधनानां स्वरूपं क्षामणे उपदेशः च ।
॥६४५ ॥