SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला गुप्त्यादिविषये दोषाणां गर्हा। ॥६४४॥ तह पढमगुचिविसए, माणसमऽसमंजसं धरतेण । बीयाए कजवज', कज्जे वा जयणवज पि ॥८३७५॥ वयणं भासतेणं, एवं कारण तइयगुत्तीए । चेटुंतेण अकज्जे, जयणावजच कज्जे वा ॥८३७६॥ जो को वि हु अइयारो, विहिओ कालत्तए वि चरणम्मि । तं तिविहं तिविहेणं, सम्म सव्वं पि गरिहाहि ॥८३७७।। रागद्दोसकसायाऽऽ-इएसु पसरेण कलुसियं जच। चारित्तमहारयणं, तं पि विसेसेण निदाहि ॥८३७८।। एत्तो दुवालसविहे, तवम्मि कइया वि कहवि जो विहिआ। सव्वंपि तंपि सम्मं, अइयारं धीर! गरिहाहि ॥८३७९।। तह नाणाऽऽइगुणेसुं, बलविरियपरकमाण भावे वि। न परक्कमियं ज तं, विरियऽइयारं पि गरिहाहि ॥८३८०॥ जो दसविहजइधम्मे, जो वा किर चरणकरणगुणविसए । तिविहंतिविहेण तयं पि, धीर! गरिहाहि अइयारं ॥८३८१॥ जे पाणवहाऽऽईणं, मूलगुणाणं पि के वि अइयारा । सुहुमा व बायरा वा, सम्म गरिहाहि ते सव्वे ॥८३८२॥ पिडविसुद्धाऽऽईणं, अइयारा जे य उत्तरगुणाणं । सुहुमा व बायरा वा, ते वि हु गरिहाहि भावेणं ॥८३८३॥ मिच्छत्तुच्छाइयसुद्ध-बुद्धिणा धम्मिए जणे ज' च । पावमध्वन्नारूवं, रइयं गरिहाहि तं सव्वं ॥८३८४॥ आहारभयपरिग्गह-मेहुणसम्मानिसन्नचित्तेणं । पावं ज' पि पवत्तिय-मेताहे तं पि निंदाहि ॥८३८५।। इय दुक्कडगरिहं कारिऊण, खवगं गुरू जहाजोगं । दुक्कडगरिहाकज', खामणमवि इय करावेइ ॥८३८६।। चउगइगएण हे खमग !, पाणिणो ठाविया तुमे दुक्खे । जे के वि ते खमावेसु, एस तुह खामणाकालो ॥८३८७|| तथाहि ॥६४४॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy