________________
संवेगरंगसाला
जिनबिम्बविनाशादिदुष्कृतानां गएकरणे | उपदेशः ।
॥६४१॥
अच्चन्तपावमइणा, मोहमहागहगसिजमाणेण । जिणबिम्बभंगगालण-फोडणकयविकया जे य
॥८३३४॥ लोभाऽऽलिंगियमणसा, कया य काराविया य सपरेहिं । गरिहाहि ते वि सम्म', स एस तुह गरिहणाकालो॥८३३५।। तह एत्थ भवे अन्नत्थ, वा वि मिच्छत्तवुड्ढिसंजणगं । सुहुमाण बायराण य, तसाण तह थावराणं च ॥८३३६।। जीवाण एगंतेण, चेव उवघायकारणमऽवंझं । उक्खलअरहट्टघरट्ट-मुसलहलकुलिससत्थाऽऽइ
॥८३३७॥ १धम्मऽग्गिट्ठियवावी-कूवतलायाऽऽइजागपमुहं च । जमऽहिंगरणं पवत्तिय-मऽसेसमऽवि तं पि गरिहाहि ।।८३३८।। सम्मत्तं पि हु लळूण, तविरुद्ध कयं जमिह किचि । तं पि तुम संविग्गो, सम्म सव्वं पि गरिहाहि ।।८३३९।। इह अन्नत्य व जम्मे, जइणा सइढेण वा वि संतेण । जिणभवणबिम्बसंघाऽऽ-इएसु रागाऽऽइवसगेण ॥८३४०॥ जं सपरबुद्धिकप्पण-पुरस्सरं थेवमवि उदासत्तं । विहियं जा य अवण्णा, कया विधाओ पओसो वा ॥८३४१।। खवग! मणवयणकाएहिं, करणकारावणाऽणुमोयणओ। सम्म तिविहंतिविहेण, तं पि सव्वं पि पडिकमसु ॥८३४२॥ संपत्तसावगत्तेण, जं पि अणुव्वयगुणव्वयाऽऽईसु । अइयारपयं कि पि हु, पकप्पियं तं पि पडिहणसु ॥८३४३।। इंगालकम्ममह जं, वणकम्मं जं च सागडीकम्मं । जं वा भाडीकम्म, फोडीकम्मच जं किचि ॥८३४४॥ जं वा दंतवणिज, रसवाणिजच लकूखवाणिज। विसवाणिज्ज जं वा, केसवणिज च जं किचि ॥८३४५।। जंतप्पीलणनेलंछणाण, कम दवग्गिदाणं जं। सरदहतलायसोसं, असईपोसं च जं कि पि ॥८३४६।।
१ धम्मग्गिहिय = कर्षणार्थ क्षेत्रे जीर्णतृणानि दयन्ते सा धर्माग्निष्ठिका उच्यते ।
॥६४१॥