________________
संवेगरंगसाला
| दुष्कृतगर्हाद्वारम् ।
॥६४०॥
लोगुत्तमगुणमइयं, लोगुत्तमगुणहरेहि निम्मवियं । लोगुत्तमसेवियमवि, फलं पि लोगुत्तमं देति (देंतं B)॥८३२०॥ सिरिकेवलिपन्नत्तं, सिद्धतनिबंधणं च भगवंतं । सम्म रम्म धम्म पि, धीर! सरणं पवजाहि ॥८३२१।। इय कयचउसरणगमो, खमग! महाकम्मसत्तुसंभूयं । भयमऽविगणयंतो तुम-मिच्छियमऽत्थं लहुं लहसु ॥८३२२॥ चउसरणगमणनाम, भणियं एक्कारसं पडिदारं । दुक्कडगरिहानाम', एत्तो कित्तेमि बारसम
॥८३२३।। अरिहंतप्पमुहाण, चउण्हमिहिं च उवगओ सरणं । गरिहाहि दुकडं कडु-विवागनिग्गहकए धीर! ॥८३२४॥ तत्थ जमऽरिहंतेसु, जं वा तच्चेइएमु सिद्धेसु। सूरीसु ओज्झाएसु, साहसुसाहुणीसुच ॥८३२५|| एमाऽऽइसु अण्णेसु वि, सव्वेसु विसुद्धधम्मठाणेसु । वंदणपूयणसकार-करणसम्माणविसएसु
॥८३२६।। जं च तहा माईसु य, पिईसु य बंधवेसु मित्तेसु । उवगारीसुकझ्या वि, कहवि मणवयणकाएहि ॥८३२७॥ किचि विकयं अणुचियं, उचियं च न चेव जं व कि पि कयं। तं सम्मं सव्वं पिह, तिविहं तिविहेण गरिहाहि ॥८३२८॥ अट्ठमयट्ठाणेसु, अट्ठारसपावठाणगेसु वा। जं कहवि किपि कइया वि, वट्टियं तं पि गरिहाहि ॥८३२९॥ जं पि कयं कारियमऽणु-मयं च पावं पगिट्ठमियरं वा । कोहा माणा मायाए, लोभओ तं पि गरिहाहि ।।८३३०॥ रागा वा दोसा वा, मोहा वा गयविवेयरयणेण । इहपरलोयविरुद्ध', जंपि कयं तं पि गरिहाहि ॥८३३१॥ एत्थ भवे अन्नत्थ व, मिच्छादिद्वित्तमऽणुसरंतेणं । जिणभवणबिम्बसंघाऽऽइ-याण मणवयणकाएहि ॥८३३२॥ जो किर कओ पओसो, अवन्नवाओ तहोवघायाऽई । तं तिविहं तिविहेणं, सुंदर ! सव्वं पि गरिहाहि ॥८३३३।।
॥६४०॥