________________
संवेगरंगसाला
॥६३९॥
I
पयडियपयत्थगोयर - हे ओवाएयसम्मपविभागं । तं सुंदर ! जिणधम्मं, सम्मं सरणं पवज्जाहि सयलस रिवाल्यासयल - जलहिजलमेलसमुदयाहिंतो । पइमुत्तमणंतगुणं, अत्थं अहं परिवहतं मिच्छत्ततमंऽघाणं, निव्वाघायप्पयासवरदीवं । आसं दीणासासग, दीवं च भवोयहिगयाणं चित्ताssकन्तपयाणओ य, चिन्तामणीओ अब्भहियं । हे खवग ! जिणपणीयं, धम्मं सरणं पवज्जाहि जणगं व हियं जणणि व, वच्छलं बंधवं व गुणजणगं । मित्तं व अदोहकरं, समत्थजयजीवरासिस्स सोयव्वाण पयरिसं, दुलहाणं परमदुल्लहं लोए । भावाऽमयं व परमं, देसगम समं सिवपहस्स नाहं अपत्तपावणगुणेण, पत्तस्स पालणेणं च । सुंदर ! जिणे दधम्मं, सम्मं सरणं पवज्जाहि वत्थुगयबोहसाह - मंगाणं गप्पविट्ठसुयरुवं । विहिपडिसेहाऽणुगकिरिय-रूवं चारित्तरूवं च निव्विवरवेरिवारोव - रुद्वकायरनरा व्व तायारं । नावं व जलाहिपडिओ, धम्म सरणं पवज्जाहि अहिकम्मचयरित्ति - कारगं वारगं च कुगतीए । परिचितेउ' सोउ पि, दुक्करं कायरजणाणं सुपसत्थमहत्थाणं, सव्वाण वि दव्वभावरूवाणं । साइसयविचित्ताणं, निबंधणं द्धिरिद्वीणं असुरसुररायकि ंनर - नरवरविदाण वंदणिज्जुगुणं । सुंदर ! जिणिदधम्म सम्म सरणं पवज्जाहि समाववज्जियं पि हु, बाहिरकिरियाकलावरूवं पि । अकूखंड कीरंतं, गेवेज्जगसुरसमिद्धिफलं तेणेव भवेणं पुण, उकोसाऽऽराहगाण सिवफलयं । सत्तट्ठभवंते उण, जहन्न आराहगाणं पि
॥८३०६ ॥
८३०७॥
॥ ८३०८ ॥
॥ ८३०९ ॥ ॥ ८३१० ॥
॥८३११॥
॥ ८३१२ ॥
॥ ८३१३॥
।।८३१४॥
॥८३१५॥
॥८३१६॥
॥८३१७॥
॥८३१८॥
॥८३१९॥
जिनधर्मस्य
गुणानां वर्णनम्
शरण- स्वीकारे उपदेशः च ।
॥६३९॥