SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला जिनधर्मस्य गुणानां वर्णनम् शरण-स्वीकारे उपदेशः च । ॥६३८॥ निरवज्जमेगवेलिय-मरसं विरसं च समणजणजोग्गं । भत्तं भुजिउकामे, भोच्चा संजमगुणरए य ॥८२९२॥ | उग्गतवसा किसंऽगे, सुक्के लुक्खे य अपडिकम्मंगे। अहिगयदुवालसंगे, समणे सरणं पवज्जाहि ॥८२९३।। संविग्गे गीयत्थे, धुवमुस्सप्पंतचरणकरणगुणे । संसारसरणकारण-पमायपयवज्जणुज्जुत्ते ॥८२९४॥ वोकताऽणुत्तरदेव-तेओलेसेऽवहत्थियकिलेसे । सफलीकयचउरंगे, दूरसमुज्झियसयलसंगे ॥८२९५॥ धीमते गुणवंते, सिरिमते सीलवन्तभगवंते । सुंदर! सुहभावेणं, समणे सरणं पवज्जाहि ॥८२९६॥ सव्वाइसयनिहाणं, समस्थपरतित्थिसासणपहाणं । सुविचित्तसंविहाणं, निबंधणं निरुवमसुहाणं ॥८२९७॥ असम जससुइदुक्खाद्दियाण, आणंददुंदुभिनिनायं । रागाऽऽवज्झपडहं, मग्गं सग्गाऽपवग्गाणं ॥८२९८॥ भीमभवाऽगडनिवडिय-भुवणसमुद्धरणसज्जरज्जु व । अह जिणधम्म सम्म, सुंदर! सरणं पवज्जाहि ॥८२९९।। जोयमहामइमुणिजण-पणमियचलणेहिं तित्थनाहेहिं । झेयत्तेणुवइट्ठो, मुणीण तं मोहनिम्महणं ॥८३००॥ सुनिउणमऽणाइनिहणं, भूयहियं भूयभावणमऽणग्धं । अमियमऽजियं महत्थं, महाणुभावं महाविसयं ॥८३०१॥ सुविचित्तजुत्तिजुत्तं, अप्पुणरुत्तं सुहाऽऽसयणिमित्तं । अनिउणजणदुन्नेयं, नयभंगपमाणगमगहणं ।।८३०२॥ नीसेसकिलेसहरं, हरिणकवलक्खगुणगणोवेयं । अह सुंदर! जिणधम्म, सम्म सरणं पवजाहि ॥८३०३॥ सग्गाऽपवग्गमग्गाऽणु-लग्गसंविग्गसव्वभव्वाणं । अप्पडिहयप्पमेयं, परमपमाणं जमऽच्चत्थं ॥८३०४॥ दव्वं खेतं कालं, भावं च पडुच्च सयललोयगयं । जम्मजरमरणवेयाल-वारणे सिद्धवरमंतं ।।८३०५॥ ॥६३८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy