SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला परपरिभवकरणादिदुष्कृतानां | गरे। ॥६४२॥ एत्थ भवे अन्नत्थ व, कयं तहा करियं अणुमयं च । तं पि दुगंछसु सम्म, तिविहं तिविहेण सव्वं पि॥८३४७॥ जं किंचि कयं पावं, पमायओ दप्पओ उवेच्चाए। सहसाणाभोगेण व, तं पि हु तिविहेण गरिहाहि ॥८३४८॥ परपरिभवकरणाओ, परवसणसुहित्तणाउ जं अहवा । जं परहसणाओ वा, जं परविस्सासघाइत्ता ॥८३४९॥ जं परदकिखन्नाओ, सुतिव्वविसयाभिलसओ जं च । जं वा कीलाकेली-कुऊहलाऽऽसत्तचित्तत्ता ॥८३५०॥ रोद्दद्देहि जं वा, अत्थाओ अणत्थदंडओ अहवा । पावं समज्जियं किपि, तं पि सव्वं पि गरिहाहि ॥८३५१॥ । तह धम्मसामायारी-भंगो जो जो य नियमवयभंगो। मोहंऽधेणं विहिओ, तं पि पयत्तेण निंदाहि ॥८३५२॥ । देवे अदेवबुद्धी, जमऽदेवे चेव देवबुद्धी य । सुगुरुम्मि अगुरुबुद्धी, अगुरुम्मि वि जं च गुरुबुद्धी ॥८३५३॥ तत्ते अतत्तबुद्धी, जं च अतत्ते वि तत्तबुद्धी उ । धम्मे अधम्मबुद्धी, जमऽधम्मे धम्मबुद्धी उ ॥८३५४॥ एत्य परत्थ व जम्मे, कया तहा कारिया अणुमया य। मिच्छत्ततमंधेणं, तं च विसेसेण निदाहि ॥८३५५॥ सत्तेसु जं न मेत्ती, कया पमोओ न जं गुणड्ढेसु । जं च न कयं कया वि हु, किलिस्समाणेसु कारुणं ॥८३५६।। तह पावपसत्तेसु, सत्तेसु नो कया उवेहा जं। जं च न सुस्मुसा तह, कया पसत्थेसु सत्थेसु ॥८३५७।। जं च जिणपहुपणीए, चरित्तधम्मे कओ न अणुरागो। वेयावच्च गुरुदेव-गोयरं जं च नो विहियं ॥८३५८॥ बिहियं च हीलण ताण, जं च मिच्छत्तमोहमूढेण । तं पि य सव्वं सुंदर !, दूरं निंदाहि गरिहाहि ॥८३५९॥ जिणवयणमऽमयभूयं, पत्थमऽतुच्छं च भव्वसत्ताणं । निसुयं पि जन सम्मं, नो सद्दहियं च सोऊणं ॥८३६०॥ ॥६४२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy