________________
संवेगरंगसाला
तृतीय-चतुर्थपश्चमव्रतानां भोवनाः ।
॥६३०॥
पहुमऽह पहुसंदिटुं, अणुजाणावेज ओग्गहं विहिणा । इहरा भावअदत्तं ति, तइयवयभावणा पढमा ॥८१८५॥ अह दव्वाऽऽईचउहा-ऽणुन्नवणं कारवेज सागरियं । तस्सीमाऽवगमकए, तइयव्वयभावणा बीया ॥८१८६॥ कयसीमं चिय विहिणा, सेवेजाऽवग्गहं सया इहरा । होज अदत्तं एवं च, तइयवयभावणा तइया ॥८१८७।। साहम्मियसामण्णं, अण्णं पाणं च तेहिं गुरुणा य । अणुजाणियं असंतस्स, तइयवयभावणा तुरिया ॥८१८८।। मासाऽऽइकालमाण, पंचकोसाऽऽइखेत्तरूवं च । गीयत्थसमंतुजय-विहारिसाहम्मियगुणाण
॥८१८९।। ओग्गहमह तव्वसहि, तदऽणुष्णापुव्वगं निसेवेजा। इहरा होज अदत्तं ति, तइयवयभावणा चरिमा ॥८१९०।। सुसिणिद्धमऽइपमाणं, आहारं परिहरेज बंभवई । एवं चिय संजायइ, चउत्थवयभावणा पढमा ।।८१९१॥
सिंगारदव्वजोग, सरीरनहदन्तकेससंठप्पं । भूसाकए न कुजा, चउत्थवयभावणा बीया ॥८१९२।। इत्थीगइंदियाई, सरागचेट्ठाउ नो मणे कुजा । जोएजा वि न एयं, चउत्थवयभावणा तइया ॥८१९३॥ पसुपंडगइत्थीहिं, संसत्तं वसहिमाऽऽसणं सयणं । परिहरमाणस्स भवे, चउत्थवयभावणा तुरिया ॥८१९४॥ इत्थीण केवलाणं, तव्विसयं वा कहं अकहमाणो । पुव्वरयं असरंते, चउत्थवयभावणा चरिमा ॥८१९५।। अमणुन्नेयरसदाइ-विसयपणगे पओसगेहीओ। अकुणंतस्स उ जायइ, पंचमवयभावणापणगं
॥८१९६॥ इय पंचमहन्वयभावणाण, पणुवीसई पि भावेसु । सुदर! इच्छंतो अप्प-यम्मि परमं वयदढतं ॥८१९७॥ इहरा पडुपवणपणोल्लमाण-नववणलयासमाणमणो । तेसु अणवट्ठियप्पा, पाविहिसि न तप्फलं खवग! ॥८१९८॥
॥६३०॥