SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला तृतीय-चतुर्थपश्चमव्रतानां भोवनाः । ॥६३०॥ पहुमऽह पहुसंदिटुं, अणुजाणावेज ओग्गहं विहिणा । इहरा भावअदत्तं ति, तइयवयभावणा पढमा ॥८१८५॥ अह दव्वाऽऽईचउहा-ऽणुन्नवणं कारवेज सागरियं । तस्सीमाऽवगमकए, तइयव्वयभावणा बीया ॥८१८६॥ कयसीमं चिय विहिणा, सेवेजाऽवग्गहं सया इहरा । होज अदत्तं एवं च, तइयवयभावणा तइया ॥८१८७।। साहम्मियसामण्णं, अण्णं पाणं च तेहिं गुरुणा य । अणुजाणियं असंतस्स, तइयवयभावणा तुरिया ॥८१८८।। मासाऽऽइकालमाण, पंचकोसाऽऽइखेत्तरूवं च । गीयत्थसमंतुजय-विहारिसाहम्मियगुणाण ॥८१८९।। ओग्गहमह तव्वसहि, तदऽणुष्णापुव्वगं निसेवेजा। इहरा होज अदत्तं ति, तइयवयभावणा चरिमा ॥८१९०।। सुसिणिद्धमऽइपमाणं, आहारं परिहरेज बंभवई । एवं चिय संजायइ, चउत्थवयभावणा पढमा ।।८१९१॥ सिंगारदव्वजोग, सरीरनहदन्तकेससंठप्पं । भूसाकए न कुजा, चउत्थवयभावणा बीया ॥८१९२।। इत्थीगइंदियाई, सरागचेट्ठाउ नो मणे कुजा । जोएजा वि न एयं, चउत्थवयभावणा तइया ॥८१९३॥ पसुपंडगइत्थीहिं, संसत्तं वसहिमाऽऽसणं सयणं । परिहरमाणस्स भवे, चउत्थवयभावणा तुरिया ॥८१९४॥ इत्थीण केवलाणं, तव्विसयं वा कहं अकहमाणो । पुव्वरयं असरंते, चउत्थवयभावणा चरिमा ॥८१९५।। अमणुन्नेयरसदाइ-विसयपणगे पओसगेहीओ। अकुणंतस्स उ जायइ, पंचमवयभावणापणगं ॥८१९६॥ इय पंचमहन्वयभावणाण, पणुवीसई पि भावेसु । सुदर! इच्छंतो अप्प-यम्मि परमं वयदढतं ॥८१९७॥ इहरा पडुपवणपणोल्लमाण-नववणलयासमाणमणो । तेसु अणवट्ठियप्पा, पाविहिसि न तप्फलं खवग! ॥८१९८॥ ॥६३०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy