________________
संगरंगसाला
महाव्रतानां स्वरूपम् प्रथमद्वितीयव्रतयोः भावनाःच।
॥६२९॥
तम्हा सव्वे संगे, अणागए वद्यमाणएऽतीए । परिहरसु तुमं सुविहिय !, कयकारियअणुमईहिं सया ॥८१७३॥ ।इय चत्तसव्वसंगो, सीईभूओ पसंतचित्तो य । जीवंतो चिय पावइ, साहू निव्वाणसुहमऽणहं ॥८१७४॥ साहेति जं महत्थं, आयरियाई च ज महल्लेहिं । जं च महल्लाई तओ, महब्बयाई ति भणंति ॥८१७५।। एसि च स्कूखणट्ठा, करेसु सइ रयणिभोयणनिवित्ति। पत्तेयं भावेजसु, सम्मं तब्भावणाओ य ॥८१७६।। तत्थजुगमित्तनिमियनयणं, अखलियलकूखं पए पए 'अदुयं । जायइ जयं चरंतस्स, पढमवयभावणा पढमा ॥८१७७।। आराहिएसणस्स वि, अवलोयणपुन्वयं असणपाणे । जायइ जयं कुणंतस्स, पढमवयभावणा बीया ॥८१७८।। सपमजसपडिलेहं, भंडुवगरणस्स गहणनिखेवं । जायइ जयं कुणंतस्स, पढमवयभावणा तइया ॥८१७९।। असुहविसयं निरुभिय, सम्म सुविसयमाऽऽगमविहीए। जायइ मणं कुणंतस्स, पढमवयभावणा तुरिया॥८१८०॥ रुद्धपसरं अकज्जे, कज्जे वि हु सुयविहीए निउणवई । निसिरंते पढमवयस्स, भावणा पंचमी होइ ॥८१८१॥ भणियकमविवरीयं, चिट्ठतो पुण विहिंसए जीवे । पढमवयदढत्तकए, भावणपणगे जएज तओ ॥८१८२।। हासं विणा वयंतस्स, बीयवयभावणा भवे पढमा। अणुवीइभासिणो पुण, बीयन्वयभावणा बीया ॥८१८३॥ कोहाओ लोभाओ, भयाओ अस्सच्चसंभवो पायं । तो ताण चायओ चेव, बीयवयभावणा तिनि ॥८१८४||
१ अदुयं = अद्रुतम् ।
॥६२९॥