SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ । सुणसु ॥८१०७|| रत्नद्वीपे गमनं संवेगरंगसाला मुनिदर्शनं विद्याधरयोः आगमनं च। ॥६२४॥ एवंविहवसणाई, अणिट्ठसंगेण पाविओ इण्डिं । जह सिट्ठसंगतो सिरि-मऽणुपत्तो सो तहा सुणसु तं जलमुल्लपित्ता, संनिहिए सो गतो स्यणदीवे । तं च पलोएमाणो, आरूढो सेलकूडम्मि ॥८१०८॥ काउस्सग्गेण ठियं, अमियगई नाम चारणं समणं । तत्थ य दह्र वंदइ, पहरिसपुलयंचियसरीरो ॥८१०९॥ मुणिणा वि काउसग्गं, पाराविय दिन्नधम्मलाभेण । भणियं कह दुग्गे इह, समागओ चारुदत्त! तुमं ॥८११०॥ सुमरसि किन महायस!, जं तुमए हं पुरीए चंपाए । सत्तुब्बद्धो काणण-गएण परिमोइओ पुच्वं ॥८१११॥ विजाहररजसिरि', भुंजित्ता केत्तियाणि वि दिणाणि । पडिवन्नो पव्वजं, आयावितो इह वसामि ॥८११२।। एमाऽऽइ जा पयंपइ, अमियगती ताव मयणपडिरूवा । ओयरिया गयणाउ, दोणि विजाहरकुमारा ॥८११३।। साहं नमसिऊणं, अमिवंदेऊण चारुदत्तं च । आसीणा धरणीए, भालोवरि रइयकरकमला ॥८११४॥ एथंतरम्मि मणिमय-मउडोणामियसिरो सुरो एइ । वंदइ य चारुदत्तं, पदम पच्छा तवस्सिं पि ॥८११५॥ अह विम्हिएहि विजाहरेहि', पुट्ठो सुरो अहो! कम्हा । साहुं मोत्तॄण तुमं, पडिओ गिहिणो पएसुं ति ॥८११६॥ भणियं सुरेण एसो, धम्मगुरू मज्झ चारुदत्तो त्ति । पावाविओ इमेणं, दितेणं जिणणमोकारं ॥८११७॥ मरणम्मि अजो हुँतो, देवसिरि एरिसं सुदुल्लभ । एत्तो च्चिय जाणामि, मुणिणो सव्वन्नुणो य जओ॥८११८॥ वुत्तो य चारुदत्तो, सुरेण भो! वरसु संपइ वरं ति । एजासि सुमरणम्मि, इय भणिओ चारुदत्तेण ॥८११९।। देवो गओ सथाम, तत्तो विज्जाहरेहि गुणवं ति । पउरमणिकणयसंभार-भरियगुरुए विमाणम्मि ॥८१२०॥ ॥६२४॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy