________________
संवेगरंगसाला
रसार्थ कूपे पतनं नमस्कारेण | रक्षणं च।
॥६२२॥
पडिवन्न इयरेणं, गया य ते दो वि पव्वयनिगुंजे। कीणासवयणभीमा, दिट्ठा रसकूविया य तहिं ॥८०७९॥ वुत्तो तिदंडिणा सो, भद्द ! इहं पविस तुंबयं घेत्तुं । रज्जुमज्वलंबिऊणं, पुगो वि लहु नीहरिजासि ॥८०८०॥ तो रज्जुबलेणं सो, तीए पविट्ठो अईव उडाए । ठाऊण मेहलाए, जाव रस गेण्हि लग्गो ॥८०८१॥ ताव निसिद्धो केणइ, मा मा भो भद्द ! गेन्हसु रस ति । भणियं च चारुदत्तेण', को तुम मं निवारेसि ॥८०८२॥ तेण पयंपियं उयहि-भिन्नपोओ अहं इहं वणिओ। धणलुद्धो रसहेउ, तिदंडिणा रज्जुणा खित्तो ८०८३॥ रसभरियतुम्बए अप्पि-यम्मि पावेण उज्झिओ एवं । रसविवरपूयणत्थं, छगलो व्व सकजसिद्धिकए ॥८०८४॥ रसखद्धद्धसरीरो, वट्टामि य इण्हि कंठगयजीवो। जइ अप्पिहिसि रस से, ता तुममऽवि इय विणस्सिहिसि ॥८०८५॥ ढोएसु मे अलावू, जेण' भरिऊण ते समप्पेमि । एवं तेण वुत्ते, तमऽप्पियं चारुदत्तेण
॥८०८६॥ अह रसभरिए तेण, उवणीए तम्मि चारुदत्तेण । तत्तो उत्तरणत्थं, करेण संचालिया रज्जू ॥८०८७॥ आयड्ढिउमाऽऽरद्धो, तं च तिदंडी रस' समीहंतो। नवरं न चारुदत्तं, उत्तारइ जाव कहमऽवि य ॥८०८८॥ ताव रसो परिचत्तो, कूवे च्चिय झत्ति चारुदत्तेण । तो सो सरज्जुओ च्चिय, रुसिएण तिदंडिणा मुक्को॥८०८९।। पडिओ य मेहलाए, एत्तो नो जीवियं ति चितता। कयसाऽऽगारअणसणो, परमेद्धि सरिउमाऽऽरद्धो ॥८०९०॥ भणिओ य तेण वणिणा, अईयदिणे इह रस गया पाउं। गोहा जइ एज पुणो, ता तुज्झ हवेज नीहरणं ॥८०९१॥ एवं सोऊणं सो, ईसि उवलद्धजीवियव्वाऽऽसो। पंचनमोकारपरो, जावऽच्छइ ताव अन्नादिणे ॥८०९२॥
॥६२२॥