________________
संवेगरंगसाला
चारुदत्तस्य | धनोपार्जनाय | त्रिदण्डिना सह गमनम् ।
॥६२१॥
जोव्वणमऽणुपत्तो वि हु, सो पुण साहु व्व निम्वियारमणो । वंछइ न विसयनामं पि, गेण्हिांकि पुणाऽयरि॥८०६६॥ तो जणणीजणगेहि खित्तो दल्ललियगोहिमज्झम्मि । भावपरियत्तणकए, तो तीए सह स वट्टतो ॥८०६७॥ जातो विसयामिमुहो, ठितो य गेहे वसंतसेणाए । वेसाए समा चारस, नीयं निहणं च सव्वधणं ॥८०६८।। निव्वासिओ य भवणाहि, वाइयाए गओ स गेहम्मि । अम्मापिऊण मरणं, सोऊण य गाढदुक्खत्तो ॥८०६९॥ भजाऽलंकारं गेण्हिऊण, वाणिज्जकरणवंछाए । माउलगेणं सद्धि, उसीरवत्ते पुरम्मि गओ ॥८०७०॥ कप्पासं गेण्हेत्ता, तत्तो वलितो य तामलित्तीए। दावऽग्गिणा य दड्ढो, कप्पासो अद्धमग्गम्मि ॥८०७१॥ अह संभमम्मि मोत्तुं, माउलगं तुरगमाऽऽरुहिय तुरियं । पुव्वदिसाए पलाणो, पत्तो य पियंगुनयरम्मि ।।८०७२॥ दिट्ठो य तहिं पिउणो, मित्तेण सुरेंददत्तनामेण । पुत्तो व्व गोरवेणं, धरिओ य चिरं नियगिहम्मि ॥८०७३।। अह तस्स जाणवत्तेण, दन्वुवजणकएण परतीरे । गंतूण चारुदत्तेण, अज्जिया अट्ठ धणकोडी ॥८०७४।। बलमाणस्स य सहसा, मज्झे उदहिस्स विहडियं वहणं । लद्धं च फलगखंड', कहकहवि य चारुदत्तेणें ॥८०७५॥ ता उत्तिन्नो जलहि', पत्तो य कहिपि रायउरनयरे । दिद्यो य तहि एक्को, रवि व्य रुइरो तिदंडिमुणी ॥८०७६।। पुट्ठो य तेण कत्तो, तुमं ति सिट्ठा य चारुदत्तणं । सव्व चिय नियवत्ता, भणियं च तिदंडिणा वच्छ !॥८०७७।। एहि करेमि धणइडं, वच्चामो पव्वयं रस तत्तो। आणित्ता चिरदिटुं, पच्चइयं कोडिवेहं ति ॥८०७८||
१ वेश्याजनन्या ।
॥६२१॥