________________
संवेगरंगसाला
पुण्यपापस्वरूपचिन्तनम्
॥२३॥
जं सरिसे. वि हु मणुअत्तणम्मि, तुल्ले अ इंदिअग्गामे । भिवखाए जियामि अहं, इमे अधन्ना पविलसन्ति ॥२५९॥ एगे वहन्ति सोगं, अज न अम्हेहिं किंपि दिन्नं ति । अञ्ज न कि पि हु लद्धं, अहं तु एवं किलिस्सामि ॥२६॥ छडिजइ धम्मकए, एगेहिं समुद्भरा वि नियरिद्धी । बहुठाणजजरं पि हु, न चइजइ कप्परं पि मए ॥२६१॥ एगे खिवन्ति चक्, सन्तीसु वि नेव पवरतरुणीसु । संकप्पोवगयासु वि, अहं तु तोस परिवहामि ॥२६२॥ जच्चकणगच्छवि पि हु, एगे जंपति असुइयं देहं । रोगसयविहुरिय अप्प-णो य तमहं तु सलहेम ॥२६३॥ जय जीव नन्द एवं, एगे थुन्वन्ति मागहजणेण । अकोसिज्जामि अहं तु, निनिमित्तं पि भिक्खगओ ॥२६४॥ परस पि पयंपन्ता, जणन्ति एगे जणाण परितोस । आसीसाउ दिन्तो वि, अद्धचंद लहामि अहं ॥२६५॥ इय पउरपावणिहिणा, निहीणचिट्ठस्स रोगविहुरस्स । पव्वज च्चिय उचिया, जम्हा तीए वि किच्चमिण ॥२६६॥ मलमलीणसरीरत्तं, मिक्खावित्ती य भूमिसयणं च । परवसहीसु निवासो, सया वि सीउण्हसहणं च ॥२६७॥ निकिंचणया खन्ती, परपीडावजण किसतणुतं । जम्मसमणन्तरं चिय, एयं तु सहावसिद्ध मे ॥२६८॥ एयं च कुणइ साह, परमं लिंगिस्स न उ गिहत्थस्स । अणुरूवठाण गया, सच्चं दोसा वि होन्ति गुणा ॥२६९॥ इय चिन्तिऊण तुमए, परमं बेरग्गमुब्वहन्तेण । गहिया तावसदिक्खा, कय च दुक्करतवच्चरण
॥२७॥ अह' पजन्ते मरिउ, जंबुद्दीवंमि भारहे वासे । वेयडूढम्मि गिरिवरे, रहनेउरचकवालपुरे
॥२७॥ चण्डगइनामधेयस्स, पवरविजाहरस्स भजाए । विज्जुमईए गम्मे, पाउन्भूओ सुयत्तेण
॥२७२॥
॥२॥