________________
संवेगरंगसाला
॥६१०॥
॥७९२५ ॥
आयाणे निकखेवे, वोसि रणे ठाणगमणसयणे य । सव्वत्थ अप्पमत्ते, दयावरे होह हु अहिंसा कासु निरारंभे, सन्नाणे रइपरायणमणम्मि । सव्वत्थुवओगपरे, संपुन्ना होइ हु अहिंसा तेणेवाऽऽरं भरया - णाणेसणीयाऽऽइपिडभोईण । घरसरणप्पडिबद्धाण, सायरस गिद्धिगिद्धाणं सच्छंदपयाराणं, गामकुलाई कयममत्ताण । अन्नाणीणम हिंसा, न घडइ खरसिरविसाणं व ता नाणदादिकखा- दुक्करतव जागसुगुरुसेवाणं । जोगब्भासाणं पि हु, सारो एक्को च्चिय अहिंसा (अप्पा उमडणारोग्गं, दोहग्ग- दुरूवया य दोगच्च । दुव्वन्नगंधरसया य, होंति वहगस्स परलोए तम्हा इह परलोए, दुकूखाणि सया अणिच्छमाणेणं । उवओगो कायव्वो, जीवदयाए सया मुणिणा ॥ ७९२६॥ 'जं किंचि सुहमुयारं, पहुत्तगं पयइसुंदरं जं च । आरोग्गं सोहग्गं, तं तमऽहि साफलं सव्वं परिहर असच्चवयणं, खमग ! चउन्भेयमऽवि पयत्तेण । संजमवंता वि जओ, भासादोसेण लिप्यंति सन्भूयत्थनिसेहो, पढमम सच्च न सन्ति जह जीवा । वीयमसन्भूयकहा, संति जहा भूयकत्तारा अन्नह वयणं तइयं निच्चो जीवो भवे अणिच्चो वा । साऽवजमऽणेगविहं, वयणम सच्च चत्थं तु जत्तो पाणिवहाऽऽई, दोसा जायंति तमिह सावज्जं । अप्पियवयणं च तदा, कक्कसपेसुण्णमाऽऽइयं हासेण व कोहेण व, लोभेण भएण वा वि तमसच्च' । मा भणसु भणसु सच्च, जीवहियत्थं पसत्थमिणं ॥ ७९३२ ॥ मियमहुरमऽखरमऽफरुस - मच्छलकज्जोवगं असावज्जं । धम्माऽहम्मियसुहयं भणाहि तं चैव य सुणाहि ॥७९३३॥
॥७९२७॥
॥७९२८ ॥
॥७९२९ ॥
॥७९३०॥ ॥७९३१॥
।।७९२० ॥
॥७९२१ ॥
।।७९२२ ॥
।।७९२३ ॥
॥७९२४ ॥
|असत्यवचनत्याग
स्वरूपम् ।
॥६१०॥