________________
संवेगरंगसाला
अहिंसायाः मेदानां स्वरूपम् ।
॥६०९॥
कुव्वंतस्स वि जतं, तुंबेण विणा न ठंति जह अरया। अरएहिं विणा य जहा, तुंबं पिन साहइ सकजं ॥७९०७॥ तह जाण अहिंसाए, विणा उ न पयं लहंति सेसगुणा । न य तेहिं च विउत्ता, कुणइ सकज अहिंसा वि॥७९०८॥ सच्चऽमचोरिकं बंभ-चेरमपरिग्गहो अनिसिभत्तं । एयाई अहिंसाए, स्कूखा दिकखाए गहणं च ॥७९०९॥ जम्हा असच्चवयणाऽऽइएहि, दुक्ख परस्स होइ दढ । तप्परिहारो तम्हा, परं अहिंसा गुणाऽऽहाणं ॥७९१०॥ मारणसीलो कुणइ, जीवाणं रक्खसो व्व उव्वेवं । संबंधिणो वि मारंत-यंमि नो जंति विस्सासं ॥७९११॥ जीवगयाजीवगया, दुविहा हिंसा उ तत्थ जीवगया । अठुत्तरसयभेया, इयरा एक्कारसविहा उ ॥७९१२।। जोगेहिं कसाएहि, कयकारियअणुमईहिं तह गुणिया। संरंभसमारंभा-रंभाउ भवंति अट्ठसयं ॥७९१३॥ तत्थसंरंभो संकप्पो, परितावकरो भवे समारंभो। आरंभा उद्दवओ, सबनयाणं विसुद्धाणं
॥७९१४॥ निकखेवो निव्वत्ती, तहेव संजोयणा निसग्गो य । कमसो चउ-दुग-दुगतिग-भेयादेकारस भवंति। ॥७९१५॥ अपमन्जियदुपमज्जिय-सहसाऽणाभोगओ य णिकखेवो। कोउयदुष्पउत्तो, तहोवगरणं च निव्वत्ती ॥७९१६॥ संजोयणमुवगरणाण, पढममियरं च भत्तपाणाणं । दुट्ठनिसिट्ठा मणवइ-काया भेया निसग्गस्स ॥७९१७॥ हिंसाओ अविरमणं, वहपरिणामो य होइ हिंसा जं। तम्हा पमत्तजोगो, पाणव्ववरोवओ निच्चं ॥७९१८॥ जीवो कसायबहुलो, संतो जीवाण घायणं कुणइ । जो पुण विजियकसायो, सो जीववहं परिचयइ ॥७९१९॥
॥६०९॥