________________
संवेगरंगसाला
तस्करस्य नमस्कास्मरणेन यक्षत्वेन उत्पत्तिः जिनदत्तस्य रक्षा च ।
॥५९९॥
इय इहलोगे धणकाम-साहगो एस ताव नवकारो। परलोगे च्चिय सुहओ, इंडियजकूखस्स व इमो त्ति ॥७७७६॥ तथाहिमहुराए नगरीए, हुंडिजनामो उ तकरो लोयं । मुसमाणो अणवस्यं, पत्तो आरकूखपुरिसेहि
७७७७॥ आरोवेऊणं सस-भम्मि नगरीए भामिओ पच्छा। पक्खित्तो मूलाए, मिष्णसरीरो य तीए दद ।७७७८॥ तन्हाकिलामियंऽगो, तेण पएसेण पेच्छिउँ जंतं । जिणदत्तणामधेयं, सुसावगं भणइ सुदुहट्टो ॥७७७९॥ हंभो ! महायस! तुमं, सुसावगो दुखिएसु करुणपरो। ता मम तिसियस्स लहुं, कत्तो वि जलं पणामेहि ॥७७८०॥ अह सावरण भणियं, इमं नमोकारमऽणुविचितेहि। जा ते आणेमि जलं, जइ पुण विस्सारिहिसि एयं ॥७७८१।। ता आणीयं पि न तुज्झ, भद्द ! दाहामि एव भणिओ सो। तल्लोलुययाए दढ, नवकारं सरिउमाऽऽरद्धो ।।७७८२।। जिणदत्तो पुण सलिलं, गहाय गेहाओ आगओ जाव । नवकारमुच्चरंतस्स, ताव से अइगयं जीयं ॥७७८३।। तो तप्पभावओ सो, मरि जकूखत्तण' समऽणुपत्तो। अह चोरभत्तदाइत्ति, रायपुरिसेहिं जिणदत्तो ॥७७८४॥ घेत्तूण अप्पिओ नर-वइस्स तेणावि जंपियमिमं पि। मूलाए आरोवह, तकारपडितुल्लदोसं ति ॥७७८५॥ एवं वुत्ते नीओ, जिणदत्तो तेहिं आघयणठाणे। एत्थंतरम्मि हुंडिय-जकखेण पउँजिओ ओही ॥७७८६॥ मूलाए निभिन्न, नियदेहं सावयं च तह दटुं। रुडो सो नयरोवरि, पव्वयमुप्पाडिउ' भणइ ॥७७८७॥ रे! रे! देवयभूयं, सावयमेयं खमाविउं मुयह। इहरा इमेण गिरिणा, तुम्भे सव्वे वि चूरिस्सं ॥७७८८॥
व
॥५९९॥