________________
संवेगरंगसाला
॥५९८॥
॥७७६४ ॥
सइढसुयमऽकखमेणं, पंचनमोक्काररकिखयं । दोहंडिओ तिदंडी, मडएण झडत्ति खग्गेण . अह मडयखग्गघायप्पभाव -संजायजायरूवंऽगो । सावयसुएण दिट्ठो, झति तिदंडी पट्टेिण ता तदंगुवंगाई, खंडिउ णियगिहे निहित्ताइ । पंचपरमेट्ठिमत - प्पभावओ ईसरो जाओ
।।७७६५।।
।।७७६६॥
/ कामविसयम्मि नायं तु, साविगा मिच्छदिट्टिणो भजा । जीए नमोकाराओ, जाओ सप्पो विं कुसुमसरी ॥७७६७॥ तथाहि
॥७७६८।।
।।७७६९।।
॥ ७७७०॥ ॥७७७१ ॥
एगम्म सन्निवेसे, मिच्छद्दिट्ठी गिहाऽहिवो एको । भजा य साविया से अच्चन्त धम्मपडिबद्धा तीसे उबरिं' अबरं, भञ्जं परिणेउमीहमाणो सो । ससवत्तिगो त्ति तं पुण, अलहंतो, खुद्दपरिणामो चिन्तेइ पुव्वभञ्ज, कहं हणिस्सं ति अन्नया कसिणं । सप्पं घडे ३ निहित्ता, भवणस्स भन्तरे ठवइ कोणतं भण, सावियं अमुगठाणणिहियाउ । घडयाओ कुसुममालं, भद्दे ! मज्झं पणामेहि अह सा गिहे पविट्ठा, अचक्खुविसओ ति पंचनवकारं । सरमाणी तम्मि घडे, कुसुमत्थं पक्खिवइ हत्थं ॥७७७२। एत्थंतरम्मि सप्पो, अवहरितो देवयाए गंधड्ढा । ठविया य तम्मि ठाणे, वियसियसियकुसुमवरमाला ॥ ७७७३॥ घेत्तुं सा तीए सम - पिया य पइणो तओ ससंभंतो। गंतूण तं णिहालह, घडयं नो पेच्छद पं ता महभावत, पायवडिओ कहेइ नियवत्तं । खामेऊण य ठाव, तं नियघरसामिणिपयम्मि
॥७७७४॥ ।।७७७५ ।।
१ दोहंडिओ = द्विखण्डितः । २ कुसुमसरी = कुसुममाला । ३ छुहित्ता पाठां ० ।
नमस्कार
प्रभावेण
दारिद्र्य नाशः श्राविकायाः
सर्पाद्
रक्षा च ।
॥५९८॥