SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला पितु:नमस्कारविषये शिक्षा त्रिदण्डिमिलनं च । ॥५९७॥ सुचिरं बहुप्पयारेहि, भन्नमाणो वि धम्मपडिवति। न कुणइ निरंऽकुसो करि-वरो व्व विस्संथुलं ललइ ॥७७५०॥ अह सो पिउणा करुणाए, वाहरेऊण मरणसमयम्मि। भणिओ पुत्तय ! जइ वि हु, दढं पमत्तो तहावि तुमं ॥७७५१॥ पंचनमोक्कारमिमं, समत्थवत्थूण साहणसमत्थं । पढसु सया य सरेजसु, दुत्थाऽवत्थासु वरमंतं ॥७७५२॥ एयस्स पभावेणं, न विद्दवंतीह भूयवेयाला । खुद्दोवद्दववग्गो, सेसो वि पणस्सइ अवस्सं ॥७७५३॥ एयं पिउणो वयणो-वरोहओ सो तहत्ति पडिवन्नो। कालं गए य जणए, खीणम्मि य अत्थसारम्मि ॥७७५४॥ सच्छंदभमणसीलो, घडेइ मेति तिदंडिणा सद्धि' । उज्झियकुलक्कमाणं, केत्तियमिममऽहव पुरिसाणं ॥७७५५।। एगम्मि अवसरे सो, भणिओ य तिदंडिणा सविस्संभं । कसिणचउद्दसिरयणीए, मडयमविणट्ठलटुंऽगं ॥७७५६।। आणेसि जइ तुमं भद्द !, ता तुहं विद्दवेमि दारिदं । तं साहिऊण अहयं, दिव्वाए मंतसत्तीए ॥७७५७॥ पडिवन्नमिमं सावयसुएण, पत्ते य भणियसमयम्मि । विजणमसाणपएसे, तहेव तेणोवणीयं से ॥७७५८॥ पाणिपइट्ठियखग्गं, ठवियं च तयं तु मंडलगउवरि । सावयसुओ य पुरओ, तस्सेव निवेसियो तत्थ ॥७७५९॥ सो य तिदंडी बाढ, विजं उच्चारि समाऽऽरद्धो । विजाऽऽवेसवसेण य, मडगं उडेउमाऽऽरद्ध ॥७७६०॥ भीओ सावयपुत्तो, सरिओ य झडत्ति पंचनवकारो। तप्पडिहयसामत्थं, पडियं च महीयले मडयं ॥७७६१॥ पुणरवि तिदंडिदढविज-जावओ उडिऊण पडियम्मि । मडए भणियमऽणेणं, सावयसुय ! मुणसि किपि तुम।।७७६२॥ तेणं पयंपियं. नेव, किपि. अह झाणपयरिसाऽऽरूढो । जवि पुणो तिदंडी, पारद्धो निययवरविज ७७६३॥ ॥५९७||
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy