________________
संवेगरंगसाला
॥५९४॥
।।७७१५।। ॥ ७७१६ ||
॥७७१७॥
आउ भए भडो वा, अमोहमेकं पि लेह जह सत्थं । आबद्ध भिउडिभडसं - कडे रणे कञ्जकरणखमं एवं न आउरते, सको बारसविहं सुयकूखं । सव्वं पि विचितेउ सम्मं तग्गयमगो वि तओ मोतुं पि बारसं गं स एव मरणम्मि कीरए सम्मं । पंचनमोक्कारो खलु, जम्दा सो बारसंगऽत्थो सव्वं पि बारसं गं, परिणामविसुद्धिहेउमेत्तागं । तकारणभावाओ, कह न तदत्थो नमोकारो तग्गयचित्तो तम्हा, समऽणुसरेजा विसुद्धसुहलेसो । तं चैव नमोकारं, कयत्थयं मन्नमाणो उ को नाम किर सकन्नो, कन्नाऽमयसच्छहं नमोकारं । नो आयरेज मरणे, रणे व्व सुहडो जयपडागं एको वि नमोकारो, परमेड्डीणं पगिट्ठभावाओ । सयलं किलेसजालं, जलं व पवणो पणोल्लेह संविग्गेणं मणसा, अखलियफुडमणहरेण य सरेण । पउमाऽऽसणिओ करबद्ध - जोगमुद्दो य कारणं सम्मं संपुन चिय, समुच्चरेजा सयं णमोकारं । उस्सग्गेणेस विही, अह बलगलणे तहा न पहू तन्नामाऽणुग असिया - उस त्ति, पंचकूखरे तहवि सम्मं । निहुयं पि परावत्तेञ्ज, कह वि अह तत्थऽवि असतो ।।७७२० ॥ ता झाएजा ओमिति संगहिया जं इमेण अरहंता । असरीरा आयरिया, उवझाया मुणिवरा सव्वे एयन्नामाऽऽइनिसन्न - वन्नसंधिप्पयोगओ जम्हा | सद्दन्नुएहि एसो, ओंकारो किर विणिद्दिट्ठो एयज्झाणा परमे - द्विणो फुड' झाइया भवे पंच | अहवा जो एयं पि हु, झाएउ होज असमत्थो सो पासट्ठियकल्लाण- मित्तवग्गेण पंचनवकारं । निसुणेञ्ज पढिजत, हिययम्मि इमं च भावेजा
।।७७१८ ।। ॥७७१९॥
।।७७२१ ॥
।।७७२२।।
॥७७२३॥ ।।७७२४॥
।।७७११ ।।
।।७७१२।।
।।७७१३॥
।।७७१४॥
संक्षेपेण अपि नमस्कार -
ध्यानं अथवा श्रवणं कुर्यात् ।
।।५९४ ।।