________________
संवेगरंगसाला
नमस्कारआराधनायाः दुलेभत्वम् ।
॥५९३॥
जइ ताव परमदुलह, संपाडइ परमपयसुह पि इमो। तावदऽणुसंगसज्झे, तदन्नसोक्खम्मि का गणणा ॥७६९८॥ पत्ता पाविस्संति, पाविन्ति य परमपयपुरं जं ते। पंचनमोक्कोरमहा-रहस्ससामत्थजोगेण
॥७६९९॥ सुचिरं पि तवो तविय, चिन्न चरणं सुयं च बहु पढियं । जइ ता न नमोक्कारे, रई तओ तंगय विहल ॥७७००॥ चउरंऽगाए वि सेणाए, नायगो दीवगो जहा होइ। तह भावनमोकारो, दंसणतवनाणचरणाण ॥७७०१॥ भावनमोकारविवज्जियाई, जीवेण अकयकजाई । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाई ॥७७०२॥ तम्हा नाऊणेवं, जत्तेण तुम पि भावणासारं। आराहणाकयमणो, मगम्मि सुंदर! तयं धरसु ॥७७०३॥ हंभो देवाणुप्पिय !, पुणरुत्तं पत्थिओ सि एत्थ तुमं । संसारजलहिसेउ', सिढिलेजसु मा नमोकारं ॥७७०४॥ जं एस नमोकारो, जम्मजरामरणदारुणसरूवे । संसाराऽरन्नम्मि, न मंदपुग्नाण संपडइ
॥७७०५।। विज्झइ राहा वि फुड', उम्मूलिजइ गिरी वि मूलाउ । गम्मद गयणयलेणं, दुलहो य इमो नमोकारो ७७०६।। सव्वत्थऽन्नत्थ वि धीधणेण, सरणं ति एस सरियव्यो । सविसेसं पुण एत्थं, समहिगयाऽऽराहणाकाले ॥७७०७।। आराहणापडागा-गहणे हत्थो इमो नमोकारो । सग्गाऽपवम्गमग्गो, दोग्गइदारऽग्गला गई ॥७७०८॥ पढियव्वो गुणियब्वो, सुणियन्वो समऽणुपेहियव्यो य । एसऽन्नया वि निच्च', किमंग पुण मरणकालम्मि ॥७७०९।। गेहे जहा पलित्ते, सेसं मोत्तूण लेइ तस्सामी। एग पि महारयणं, आवइनित्थारणसमत्थं
॥७७१०॥ १ अणुसंगसज्झे = प्रसङ्गसाध्ये = प्रासङ्गिके इत्यर्थः ।
॥५९३.