________________
संवेगरंगसाला
परमाधार्मिककृतपीडा
॥२१॥
पवियंभियपाणिवहा-मिलासवससंविढत्तपावेणं । घडियालए य जातो, नेरइओ पढमनरयम्मि
॥२३॥ छबिहपञ्जत्तीए, पयडसरीरो मुहुत्तमज्झम्मि । जा चिट्ठसि ताव लहुं, पकुणन्ता किलकिलारावं ॥२३२॥ परमाहम्मिय-असुरा, अच्चन्तं निद्दया महाकूरा । बीभच्छा भयजणगा, समागया तत्थ ठाणम्मि ॥२३३।। दुक्खं वजघडीए, कि रे चिट्ठसि विणिस्सरसु बाहिं । इइ जंपिऊण वजं-कुसेहिं कढिन्ति तुह देहं ॥२३४।। तत्तो निसियाए कप्पणीए, कप्पन्ति सुहमखंडेहिं । अंगं करुणसरेणं, तुह विरसं आरसंतस्स ॥२३५॥ अइसुहमख डिए वि हु, पुणो वि मिलिए तणुम्मि सूए व्य । भयविहुरो नासन्तो, घेप्पसि तेहिं तुम सहसा ॥२३६॥ तो वजकुंभियाए, हेट्ठा पञ्जलियतिव्वजलणाए । पविखप्पसि पागत्थं, अणिच्छमाणो हटेण तुमं ॥२३॥ तत्थ य अच्चंतं दज्झ-माणदेहो तिसाए अभिभूओ । वाहरसि विरससई, तेसि पुरतो तुम एवं ॥२३८॥ तुब्भे जणणीजणगा. भाया सयणा य बंधवा पहुणो । सरणं ताणं तुज्झे, तुब्भे च्चिय देवया मज्झ ॥२३९॥ ता मुयह खणं एक, पायह सलिलं पसीयह इयाणि । इय भणिए हिट्ठमणा, ते महुरगिराए जंपंति ॥२४॥ रे ! वजकुंमियामज्झ-भागओ कड्ढिउं वरागमिमं । पाएह वारि सिसिरं, तहत्ति पडिवजिउं अवरे ॥२४॥ तत्ततउतंबसीसय-रसभरियं भायणं गहेऊणं । सिसिरं ति पयंपंता, पायन्ति तुमं महापावा
॥२४२॥ अह तेण जलणतुल्लेण, दज्झमाणस्स वलियगीवस्स । तुज्झ अणिच्छन्तस्स वि, भेत्तुं संडासएण मुहं ॥२४३।। निसिरंति तमाकंठं, तो तेण कढिजमाणसव्वंगो । मुच्छानिमीलियच्छो, धस चि णिवडसि महीवीढे ॥२४॥
॥२१॥