________________
संवेगरंगसाला
॥२०॥
कीरंति जत्थ कत्थ वि, सग्गत्थं अहव रोगसमणत्थं । जागा तेसु य पढमं तं निज्जसि पउरलोगेण कहसि य जागस्स विहिं पयट्टसे विविहपावठाणाई । अगणियपरलोयभओ, हुणसि सहत्थेण छागे य एवं वच्चंतेसु, दिणेसु एगम्मि अवसरे रन्ना । पारम्भिओ महन्तो, तुरंगमेहो महाजागो
आहूओ तत्थ तुमं, रन्ना सक्कारिओ य भत्तीए । पगुणीकया य अस्सा, सुलक्खणा जागकज्जेणं अभिमंतिया य तुमए, वेयपसिद्वेण ते विहाणेणं । एत्थन्तरंमि तारिस - जागविहि पेच्छमाणस्स कत्थवि दिट्ठ एवंविहं ति, ईहाइगो करें तस्स । जायं जाइस्सरणं, एकस्स तुरंगपायस्स दिट्ठे च पुव्वजम्मे, जागविहिवियक्खणेण हुंतेण । जं हुणिया भयविहुरा, बहुसो वि गवाइणो तेण दहूण वइयरमिमं ताहे परिचिन्तियं भयत्तेण । धम्मच्छलेण पावं, अहो कहं उवचिणन्ति जणा साहंति य मुद्वाणं, जागे निहया वयंति सग्गंमि । तिप्पिजंति य तियसा, जलगम्मि हुणिजमाणम्मि ॥२२६॥ न मुगंति इमं पावा, जड़ जागहया वयन्ति सम्मम्मि । सग्गाभिलासिणा सयण-बंधुणो ता वरं हुणिया ||२२७|| अहवा पर्यंडपासंड-कूडपडियस्स मुद्धलोयस्स । को दोसो अवरज्झति, एत्थ वेइयउवज्झाया
॥२२५॥
॥२२८॥
॥२२९॥
॥२३०॥
ता एयं पाविट्ठ, सुदुट्ठचेट्ठ हणामि उवझायं । जइ पुण जियन्ति एए, जागनिमित्तागया तुरया इय चिंतिऊण तेणं, वच्छयले खरखुरप्पहारेणं । तह पहओ सञ्ज तुमं, जह मुको जीवियव्वेण
१
सद्यः शीघ्रम् ।
॥२१८॥
॥ २१९ ॥
॥२२० ॥
॥२२९॥
॥२२२॥
॥२२३॥
॥२२४॥
तुरगस्य पूर्वभवस्मृतिः
उपाध्याय
प्रहारश्व
॥२०॥