SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥२०॥ कीरंति जत्थ कत्थ वि, सग्गत्थं अहव रोगसमणत्थं । जागा तेसु य पढमं तं निज्जसि पउरलोगेण कहसि य जागस्स विहिं पयट्टसे विविहपावठाणाई । अगणियपरलोयभओ, हुणसि सहत्थेण छागे य एवं वच्चंतेसु, दिणेसु एगम्मि अवसरे रन्ना । पारम्भिओ महन्तो, तुरंगमेहो महाजागो आहूओ तत्थ तुमं, रन्ना सक्कारिओ य भत्तीए । पगुणीकया य अस्सा, सुलक्खणा जागकज्जेणं अभिमंतिया य तुमए, वेयपसिद्वेण ते विहाणेणं । एत्थन्तरंमि तारिस - जागविहि पेच्छमाणस्स कत्थवि दिट्ठ एवंविहं ति, ईहाइगो करें तस्स । जायं जाइस्सरणं, एकस्स तुरंगपायस्स दिट्ठे च पुव्वजम्मे, जागविहिवियक्खणेण हुंतेण । जं हुणिया भयविहुरा, बहुसो वि गवाइणो तेण दहूण वइयरमिमं ताहे परिचिन्तियं भयत्तेण । धम्मच्छलेण पावं, अहो कहं उवचिणन्ति जणा साहंति य मुद्वाणं, जागे निहया वयंति सग्गंमि । तिप्पिजंति य तियसा, जलगम्मि हुणिजमाणम्मि ॥२२६॥ न मुगंति इमं पावा, जड़ जागहया वयन्ति सम्मम्मि । सग्गाभिलासिणा सयण-बंधुणो ता वरं हुणिया ||२२७|| अहवा पर्यंडपासंड-कूडपडियस्स मुद्धलोयस्स । को दोसो अवरज्झति, एत्थ वेइयउवज्झाया ॥२२५॥ ॥२२८॥ ॥२२९॥ ॥२३०॥ ता एयं पाविट्ठ, सुदुट्ठचेट्ठ हणामि उवझायं । जइ पुण जियन्ति एए, जागनिमित्तागया तुरया इय चिंतिऊण तेणं, वच्छयले खरखुरप्पहारेणं । तह पहओ सञ्ज तुमं, जह मुको जीवियव्वेण १ सद्यः शीघ्रम् । ॥२१८॥ ॥ २१९ ॥ ॥२२० ॥ ॥२२९॥ ॥२२२॥ ॥२२३॥ ॥२२४॥ तुरगस्य पूर्वभवस्मृतिः उपाध्याय प्रहारश्व ॥२०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy