________________
संवेगरंगसाला
पूर्वभवे हस्ति
शबरयुवमृगविप्रसुतवर्णनम्
॥१९॥
सत्तंगपरिवाणा, महानरिन्दो ब्व विसयपडिबद्धो । पवहन्तदाणपसरो, सरोसपडिदन्तिभंगकरो ॥२०५॥ बहुकरिकुलपरियरिओ, वियरन्ता तेसु तेसु ठाणेसु । करिपिसियलालसेहि, सबरजुवाणेहि, दिठो सि ॥२०६॥ तो तेहिं वारिबंधण-पमुहावाएहिं सरपहारेहिं । परिवारम्भूयं तुह, विगासियं गयकुलमसेसं ॥२०७॥ । अपमत्तयाए गइकोसलेण, दूराउ परिहरन्तेण । तुमए तेसिमवाए, चिरकालं रक्खिओ अप्पा ॥२०८॥ अह अन्नया कयाइ, सलिलोयारम्मि तुज्झ गहणत्यं । तेहिं खड्डा खणिउं, उवरि छड्या तणाईहिं ॥२०९।। खित्ता तदुवरि धूली, तह जह भूमीए सा समा जाया । तो तरुगहणनिलुक्का, पलोइउं ते पवत्त त्ति ॥२१॥ तुममवि असंकियमणा, पुव्वपवाहेण पाणियं पाउं । इतो धस त्ति पडिओ, तीए खड्डाए विवसंगो ॥२११।। अइपंडिओ सि चिरजीविओ सि, रे ! इण्हिं कत्थ वच्चिहिसि । इय कलकल करेंता, सवरजुवाणा य संपत्ता ॥२१२।। तो तेहिं निद्दयं दारि-ऊण कुम्भत्थलाउ थूलाई । २मोत्ताहलाई गहियाई, जीवमाणस्स ३दसणा य ॥२१३।। अह तिक्खवेयणापबल-जलणजालाकलावसंतत्तो । जीवित्ता खणमेग, झत्ति तुम मरणमगुपत्तो ॥२१४॥ उववन्नो य नईए, गंगाए परिसरम्मि सारंगो । तत्थ वि बालो वि तुमं, सजूहनाहेण हणिओ सि ॥२१५॥ तत्तो मगहाविसए, सालिगामम्मि सोमदत्तस्स । विपस्स सुओ जाओ, नामेणं बंधुदत्तो त्ति ॥२१६॥ बंभणजणपाओग्गो, कलाकलावो य अहिगओ तुमए । जागविहिपरमकुसल-तणेण लद्धा पसिद्धी य ॥२१७॥ १ सलिलावतारे । २ मुक्ताफलानि । ३ दन्तौ ।
॥१९॥