________________
संवेगरंगसाला
नृप-पश्चाताप:
॥१८॥
धी मज्झ जीवियं पोरिसं च, बलबुद्धिपगरिसत्तं च । जेण मए वयणिज्ज, उवणीया पुचपुरिसा वि ॥१९४॥ अप्पा न केवलो चिय, लहुयत्तं लंमिओ अधन्नेण । लहुईकया महन्तो, सिक्खागुरुणो वि भयवन्तो ॥१९५॥ कि जाएण वि तेण ? जाएण वि जीविएण किं तेण ? | नियपुन्चपुरिसलाघव-लेसंमि वि जो पयद्देज्जा ॥१९॥ सच्चं च विसयमोहिय-मईणमिच्चाइ ज भणियममुणा । कहमन्नहमेवंविह-विडंबणा मज्झ जाएजा ? ॥१९७।। तहाहिसत्थस्साविसओऽयं, न मंततेसु कुसलया अस्थि । उजोगिणा वि मज्झं, कि बलमेत्तो परं हाही ॥१९८॥ एवं च संपयं इह, तावसदिक्खा निसेविउं जुत्ता । कह दंसिस्सामि मुहं, नियत्तिउं नयरिलोयस्स ॥१९९॥ इय गरुयविसायपिसाय-बाउलिजन्तमाणसो राया । जा मुयइ नेव खग्गं, ता गहियो तेण हत्थम्मि ॥२०॥ भणिओ य महायस ! मुयसु, सेोगमित्तो कयं विचित्तणं । परिहासेणं माइंद-जालमेयं न परमत्थो ॥२०१॥ तहाहिनाहं पुरिसा न य मज्झ, तुज्झ दइयाए कजमवि किं पि । न य सामनपरिकम-विकतो हासि तं राय! ॥२०२॥ किंतु इय वइयरेण, तियसो हं पढमदेवलोगाओ। तुज्झ पडिबोहणथं, पुचप्पगएग १आओ म्हि ॥२०॥ कि वा मित्त ! न सुमरसि, जमुणानइपरिसरम्मि पुवभवे । जं आसि तुम हत्थी, बहुलक्षणसंगयसरीरो॥२०४॥ १ आगतः।
॥१८॥