________________
संवेगरंगसाला
॥१७॥
ताव निभा विज्जु व्व, झत्ति देवी अदंसणीभूया । सो वि य पुरिसो थाणु व्व, निच्चलो संठिओ समूहो ॥ १८० ॥ एगागिगं च तं पेच्छि - ऊण भूमीवई विचिंतेइ । किं सुमिणमिमं माया व, होज्ज दिट्ठीए बंधो वा ॥ १८९ ॥ अहवा किमणेण विगपिएण, इममेव तात्र पुच्छामि । अमुणियसीले पुरिसे, पहरिउमवि जुज्जइ न जहा || १८२ || तो भणियमणेण सविम्हण, भो भो अणन्तसामत्थ ! । भज्जा न केवलं चिय, हरिया तुमए मम मणं पि ॥ १८३॥ ता कहसु को तुमं ? कि, तए कुलं मण्डियं मलिणियं ? च। एरिसमाहप्पेणं, अकज्जकरणेण य इमेणं ॥ १८४ ॥ तणाव ईसि हसिऊण, जंपियं भो नरिंद ! सच्चमिणं । विहियं उभयं पि मए; कुलमइलणमेकमेव तए || १८५ || नियगिहिणि पि हु नीसेस -नयरलोगस्स पेच्छमाणस्स । अवगणियावजसेगं, अरक्खमाणेण हीरन्तिं ॥१८६॥ इय गुरुकुलकलंकं, न पेच्छसि अप्पणो तुमं मुद्ध ! । मह पुण पोरिसवित्तिं पि, दोसपक्खम्मि पक्खिवसि || १८७ || अहवा परदोसपलोयगंमि, जायइ जणो सहस्सक्खो । जच्चधो व न पेच्छा, गिरिवरगुरुए वि नियदोसे ॥ १८८ ॥ एवंविण तुमए, तह कह वि हु मइलियं कुलं सयलं । जह विमलिज्जइ नो सुकय-जलहरासारखरिसे वि ॥ १८९ ॥ निस्सामन्नपरिक्कम—रहियाणं भद्द ! तुज्झ सरिसाणं । नामुकित्तणमेत्तं वच्चइ भूमीवत्तं पि को वा इह तुह दोसो, ते अवरज्झति इत्थ चिरपुरिसा । असमत्थं पि तुमं जे भूमिपालं पट्ठ ति को वा सिं दोसो, नरिंद ! तुम्हारिसाण कुमईणं । एस च्चिय होइ गई, विसयव्वामोहियमणाणं इय सोच्चा नरनाहा, लज्जामउलंतनयणसरसिरुहो । परिभाविडं पवत्तो, पओससमउ व्व विच्छाओ
॥ १९०॥
॥१९१॥
॥१९२॥
।।१९३।।
नृपप्रश्ने पुरुषप्रत्युत्तरम्
॥ १७॥