SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला पञ्चनमस्कारद्वारे नमस्कारस्य प्रभावः। ॥५८८॥ तरम अणुसरणिजो भवइ ति, चिति' सुव्वयस्स पामूले । पडिवन्नो पव्वज', राया का च तं विहिणा ॥७६३१॥ गुणगणहरगणहरनाम-गोयकम्मं च बंधिऊणंऽते । मरिउ देवो जाओ, महिडिढओ भासुरसरीरो ॥७६३२॥ तत्तो चुओ य सुकुले, माणुस्सं पाविऊण भोगे य । तित्थयरपायमूले निकखमिउं गणहरो हो ॥७६३३॥ निम्मूलुम्मूलियभव-महदुमो पत्तकेवलाऽऽभोगो। जरजम्ममरणरहियं, निव्वाणं पाविही परमं ॥७६३४॥ एवंविहोत्तरोत्तर-कल्लाणनिबंधणं मुणेऊणं । अरिहाऽईसु भत्ति, खवग ! तुम सम्ममाऽऽयरसु । ॥७६३५॥ अरिहाऽऽइछक्कभत्ति त्ति, सत्तमं दारमिय मए वुत्तं । अट्ठममिओ भणिसं, पंचनमोक्कारपडिदारं ॥७६३६॥ हंभो खवगमहामुणि! पारद्धविसुद्धधम्मअणुबंधं । बंधवभूयाण जिणाण-मिहि तह सव्वसिद्धाणं ॥७६३७॥ आयारपालयाण, आयरियाणं च सुत्तदाईणं । उज्झायाणं सिवसा-हगाण तह सव्वसाहणं ॥७६३८॥ निच्छ भव उज्जुत्तो, समाहियऽप्पा पहीणकुवियप्पो। सिद्धिसुहसाणम्मि, नूण नमोकारकरणम्मि ॥७६३९॥ जेणेस नमोकारो, सरणं संसारसमरपडियाण । कारणमऽसंखदुक्ख-कूखयस्स हेऊ सिवपयस्स ॥७६४०॥ कल्लाणकप्पतरुणो, अवझवीयं पयंडमायंडो। भवहिमगिरिसिहराणं, पक्खिपहू पावभुयगाणं ॥७६४१२॥ आमूलुकखणणम्मि, वराहदाढा दरिदकंदस्स । राहणधरणी पढमु-भवंतसम्मत्तरयणस्स ॥७६४२॥ कुसुमोग्गमो य सोग्गइ-आउयबंधदुमस्स निविग्छ । उवलंभचिधमऽमलं, विसुद्धसद्धम्मसिद्धीए ॥७६४३॥ १ पक्षिप्रभुः = गरुडः । ॥५८८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy