________________
संवेगरंगसाला
जिनभक्त्या कनकरथनृपस्य विजयः प्रव्रज्यास्वीकारःच।
.॥५८६॥
हिययऽब्भंतरनिकिखत्त-तिकखसल्लो व वहसि संतावं । करमलियनलिणतुल्ले, गयसोहे धरसि नयणुल्ले ॥७६१७।। सायरकयप्पणामेण, तयणु मिहिलाहिवेण पडिभणियं । सयमेव मुणह तुब्भे, जहट्ठियं किमिह साहेमि ॥७६१८॥ चिरकालवोलियाणि वि, अञ्चत दरकालभावीणि । जे किर मुणति कजाणि, तेसि नणु केत्तियं एवं ॥७६१९॥ एवं रन्ना भणिए, ओहिनाणेण नायपरमत्थो । विज्जुप्पभो सुरखरो, पयंपिउ' एवमाऽऽढत्तो ॥७६२०।। रिउपरिभवलकखणतिक्ख-दुक्खमुवहसि तुममऽहो! हियए। दुकखविमोकखणमूला य, गिजए जिणवरे भत्ती ॥७६२१॥ ता नरवर! जयगुरुपाय-पउमवंदणविहीए तुज्झ अहं । तुट्ठो अह सत्तुजयं, ममाऽणुभावेण कुणसु लहु ॥७६२२।। इय तियसवयणमाऽऽयनिऊण, राया वियासिमुहकमलो । सेन्नाऽणुगओ सहसा, पडिपडिक्कूख पडिनियत्तो ।।७६२३।। अह भूरिसमरसंपन्न-विजयगव्वो पुणो वि तं इंतं । सोचा महेंदसीहो, सजीहोउठिओऽभिमुहो ॥७६२४।। जुज्झच समावडियं, नवरं विज्जुप्पभप्पभावेण । मिहिलाहिवेण विजिओ, महिंदसीहो पढममेव ॥७६२५।। अवहरिय पुव्वपग्गहिय-हत्थितुरगाऽऽइविविहरजंगे। सेवं च गाहिऊणं, मुक्को तत्थेव रजम्मि ॥७६२६॥ अह निजियजेयव्यो, कणगरहो आगो निययनयरिं। सरयनिसायरकरगोर-लद्धकित्ती जए जाओ ॥७६२७।। अवरम्मि य पत्थावे, विसुद्धलेसाए वट्टमाणो सो। परिचिंति पवत्तो, अहो जिणिंदस्स माहप्पं ॥७६२८॥ जमऽहं तइया वंदण-मेत्तेण वि वंछियऽत्थमञ्चत्थं । पत्तो मणोरहाण वि, अगोयरं नूण लीलाए ॥७६२९॥ एवं च सो चिय परं, परमप्पा कप्पपायवप्पडिमो। इहपरभवभाविरभद्द-करणसीलो जएक्कपहू ॥७६३०॥
॥५८६॥