________________
संवेगरंगसाला
॥५८४ ॥
।।७५८० ।।
।।७५८१ ।।
।।७५८२ ।।
सुदरपइकयरकूखा, सुदीहरऽच्छा सुवच्छकलिया य । जा महिल व्व विरायह, तीसे मिहिलाए नगरीए । ७५७९ ॥ आसी कणगरहनिवो, जस्स रविस्स व पयावपसरेण । इयमरिकुलम सिरीयं, संकुइयं कुमुयसंड' व पणइजण जणियतोस, अवशेप्परदूरवज्जियपओसं । तस्स य नीइपहाणं, रजसुहं भुंजमाणस्स एगम्मि अवसरे रयण - रुरसि हासणे निसन्नस्स । दुरोणामियसिरसा, विष्णत्तं संधिपालेण देव ! महच्छरियमिमं जं जिप्पड़ दिणयरो वि तिमिरेण । केसरिकिसोरकेसर- सडा वि तोडिज मिगेण || ७५८३ || चिरकालपेसियं तुम्ह, संतियं तित्तियं पि चउरंगं । सेन भजइ उत्तर- दिसिनाहमहि दसीहेण ।।७५८४ | किर तप्पउत्तिविणिउत्त-गूढपुरिसेहि' सिग्घमाऽऽगंतुं । इन्हिं चिय मह कहिओ, जहडिओ समरवृत्तं तो ।।७५८५।। तत्थ य जो तुम्ह पसाय - ठाणमाऽऽसि कलि गनरनाहो । सो पडिवक्खेण समं, पडिवन्नो भेयमविलजो || ७५८६ ।। कुरुदेसाऽहिवई वि हु, तुह सेणाऽहिवपओसदोसेण । तव्वेलमऽवकतो, रणऽगणाओ अदकिखनो
।।७५८७।।
।।७५८८ ।।
।।७५८९ ।।
अन् य कालकुंजर - सिरिसेहरसंकराऽऽइसामंता । ओसरिया समराओ, दट्ठूण विसंहयं सेन एवं च मत्तकरिकर - चूरितप्पहाणरहनिवहं । रहनिवहचूरणुत्तट्ट - तुरयहम्मंतनरनियरं नरनियरपडणदुग्गम - मग्गाऽऽउलसं चरंतवरसुहड' । वरसुहडपरोप्परमिडण - वाउलिख तसेनजणं सेन्नजणमुकपोक्कार - वोलनासंतकायरनरोहं । हयजोहं जमगेहं तुह सेन पावियं रिउणा एवं सोचा भालयल-घडियविंगरालभिउडिणा रन्ना । ताडाविया गुरुरवा, पयाणयाऽऽवेइया भेरी ॥७५९२ ।।
11948011
।।७५९१ ।।
कनकरथनृपदृष्टान्ते महेन्द्रसिहेन कृतः सैन्यपराजयः ।
॥५८४॥