________________
संवेगरंगसाला
सम्यकृत्वस्य माहात्म्यम् ।
॥५८२॥
सव्वाऽइसयनिमित्तं, मणम्मि सम्मत्तलकखणो मतो। जस्सऽत्थिन तं पुरिसं, मोहपिसाओ छलेउमऽलं ॥७५५२॥ जस्स मणोगयणयले, सम्मत्तदिवायरो परिप्फुरइ । न कुमयजोइसचक, तम्मि पयासं पि पाउणइ ॥७५५३॥ पासंडिदिदिविस-विसयगो वि, सम्मतदिव्वमणिधारी। जो न हु कुवासणाविस-संकन्ती तस्स संभवइ ॥७५५४॥ तो मा कासि पमायं, सम्मत्ते सव्वदुक्खखयजणगे। जेणेयपईट्ठाणाई, नाणतववीरियचरणाई ॥७५५५॥ नगरस्स जह दुवारं, मुहम्स चकूखु तरुस्स जह मूलं । तह जाणसु सम्मत्तं, वीरियतवनाणचरणाणं ॥७५५६॥ भावाऽणुरायपेमाऽणुराय-सुगुणाऽणुरायरत्तो य । धम्माऽणुरायरत्तो य, होसु जिणसासणे निच्च ॥७५५७।।
अन्नो को वि पभावो, इमस्स निस्सेसगुणपहाणस्स । सम्मत्तमहारयणस्स, पावियस्सेह जं भणियं ॥७५५८॥ (जस्स दिवसं पि एकं, समत्तं निच्चलं जहा मेरू । संकाऽऽइदोसरहियं, न पडइ सो नरयतिरिएसु ॥७५५९॥ । सणभट्ठो भट्ठो, न हु भट्ठो होइ चरणपन्भट्ठो। दसणमऽमुयंतस्स हु, परियडणं नास्थि संसारे ॥७५६०॥ सुद्धे सम्मत्ते अविरओ वि, अजिणइ तित्थयरनामं । जं आगमेसिभद्दा, हरिकुलपहु-सेणिया जाया ॥७५६१॥ कल्लाणपरंपरयं, लभंति जीवा विसुद्धसम्मत्ता । सम्मत्तमहारयणं, नऽग्घइ ससुराऽसुरो लोगो ॥७५६२॥ सो च्चिय जयम्मि जाओ, पत्तं सम्मत्तरयणमिह जेण । अरहट्टजंतसरिसे, संसारे को किर न जाओ ॥७५६३॥ निन्जियचिंतामणिकप्प-पायवं ता लहित्तु सम्मत्त । तुमए एत्थं सुदर!, खणं पि जत्तो न मोत्तव्यो ॥७५६४॥ सम्मत्तजाणवतं, अप्पत्ता दुत्तरे भवसमुद्दे । एत्य निमजिस्संति, तहा निमग्गा निमजति
॥७५६५॥
॥५८२॥