SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥ ५८० ॥ ॥७५२७॥ अहवा सित्रसुहसाहग- गुणसाहण हे उगम्मि दव्वे वि । तह सिवसाहगगुणसा - हणाऽणुकूलम्मि खेत्ते वि ॥७५२५।। तह सिसाहगगुगसा - हणावसरलक्खणम्मि काले वि । सिवसाहगगुणरूवे, भावम्मि वि कुणसु पडिबंध ।।७५२६ ।। एपि सत्थपत्थ-विसयपडिबंधकरणमऽच्च'त । केवलनाणदिवायर - पयासविकूखं भगं भणियं । एतो चिय जयगुरुवीर - नाहविसए वि बद्धपडिबंधो । सुचरियचरणो वि चिरं, न गोयमो केवलं पत्तो ।।७५२७|| हंभो देवाणुप्पिय !, इह जइ सुहवत्थुगोयरो वि इमो । एवंविहपरिणामो, पडिबंधो ता अलं तेण ।।७५२८ ।। कि' च सुहत्थी जीवो, सुहं च संजोगओ इहं पायं । ता संजोगं इच्छह, सो दव्वाऽऽईहि सुहहेउ || ७५३०॥ दव्वाण य निच्चवओ, खेत्ताणि वि निच्चमेव न रहकए । कालो वि परावत्तह, एगसहावो न भावो वि ।।७५३१ ।। संजोगो वि इमेहि, जो होत्था अस्थि होहि कोवि । कस्स वि सो सव्वो वि हु, नियमेण वियोगपञ्ज तो ।।७५३२ ।। एवं च वियोगऽते, नियमा दव्वाऽऽइएहि संजोगे । दव्वाऽऽइसु पडिबंधो, कीरन्तो कं गुणं लहइ अन्नं च जीवदव्वाऽऽइयाण - मध्वरोप्परेण अन्नतं । अन्नाऽऽयतं असुहं च, सुहं चिय परवण ।।७५३३ ।। ॥७५३६ ।। पढमं पिन काहिस, अन्नाऽऽयत्तम्मि चित्त ! पडिबंध । ता तव्बियोगजणियं, दुकूखं पि हु नेव पाविहिसि जह जह किर पडबंध', संसारपयत्थवित्थरे कुणइ । तह तह बंधह कम्मं, इह मूढो गाढगाढयरं एवं पि नो विभावs, पडिबंधो जत्थ कीरs पयत्थे । स खलु विणासी तुच्छो, विचित्तभवहेउओ य तओ ।।७५३७|| बी भीमभवाओ, उब्वियसु य पुव्वविहियपावाओ । कुणसु पडिबंधचायं, जह इच्छसि अप्पणो पत्थं । ७५३८ ।। ।।७५३४ ।। ॥७५३५ ।। प्रतिबन्धत्यागे उपदेशः । ॥५८०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy