________________
संवेग
अशुभप्रतिबन्धत्यागेन
रंगसाला
शुभ
॥५७९॥
प्रतिबन्धकरणे उपदेशः ।
काओ करिकन्नचलो, रूवं पुण खणविणस्सरसरूवं । तारुणं पि परिमियं, लायन दिन्नवेवनं ॥७५१२॥ सोहग्गं पि हु विहडइ, विगलत्तमुवेंति इंदियाई पि । सरिसवमेत्तं पि सुह, सुरगिरिगुरुदुहभरऽकंतं ॥७५१३॥ चवलत्तमुवेइ बलं, जीयं पि य जलतरंगतरलमिणं । सुमिणसमाणं पेम्मं, छायसरिच्छाओ लच्छीओ ॥७५१४॥ भोगा सुरचावचवला, संजोगा सिहिसिहोवमा सव्वे । तं नऽस्थि सेसवत्थु पि, कि पिजं सासयसहावं ॥७४१५।। एवं च समत्थेसु वि, भवुत्थवत्थूसु सोकखकज्जेण । कीरंतो पडिबंधो, सुंदर! दुक्खेण परिणमिही ॥७४१६॥ जाओ न समं बंधृहि, किर तुमं न य मओ वि सह तेहिं । ताऽलं तेहिं पि समं, सुंदर ! पडिबंधकरणेणं ॥७४१७।। जं भवजलहिम्मि जिया, कम्ममहालहरिवेगवुभंता । संघडणविहडणाओ, लहन्ति ता कस्स को बंधू ॥७४१८॥ पुणरुत्तजम्ममरणे, चिरं भमंतो भवम्मि न हु कोई । अस्थि स जीवो जाओ, जो न मिहोऽणेगहा बंधू ॥७५१९।। जं चेच्चा गंतव्वं, तम'ऽप्पणिज कहं भवे नाम । इय चितिचएजा, बुहो सरीरे वि पडिबंध ॥७५२०।। चिरमुवयरियं विविहो-वयारकरणेहिं जई सरीरं पि। दरिसइ वियारमऽते, ता सेसऽत्थेसु का आसा ।।७५२१।। पडिबंधो बुद्धिहरो, पडिबंधो बंधणं धणियमुग्गं । पडिबंधो भवसंघो, पडिबंध धीर! ता चयसु ॥७५२२।। जइ पुण तुमं महायस!, सक्को न हु सव्वहा इमं चइडं। पडिबंधता सुपसत्थ-वत्थुविसयं करेसु जओ ॥७५२३॥ तित्थयरे पडिबंधो, पडिबंधो सुविहिए जइजणे य। एसो पसत्थगो चिय, सरागसंजमजईणज ॥७५२४।।
१ अप्पणिज्ज = आत्मीयम् ।
॥५७९॥