________________
संवेगरंगसाला
प्रतिबन्धस्वरूपम् ।
r
॥५७८॥
तत्थ सचित्तमऽचिनं, मीस चतिभेयमिह भवे दव्वं । दुपयं चउप्पयं अपय-मिय पुणो तं तिहेककं ॥७५००॥ एवं च विसयभेया, तब्भेयन्नूहि समयकेऊहिं । संखेवेणऽक्खाओ, नवभेओ दव्वपरिबंधो ॥७५०१॥ पढमो पुरिसित्थिसुगाऽऽइएसु, बीओ य हयगयाऽऽईसु । तइओ पुष्फफलाऽऽसु, इय ता सच्चित्तदव्वगओ॥७५०२॥ सगडरहाऽऽइसु तुरिओ उ, पट्टखट्टाऽऽइएसु पंचमओ। कणगाऽऽइएसु छट्ठो, इमो उ अच्चित्तदव्वगओ ॥७५०३॥ सत्तद्धमा उ कमसी, साऽऽहरणाऽऽवरणनरगयाऽऽईसु । नवमो य कुसुममालाऽऽ-इएसु इय मीसदव्वगओ ॥७५०४॥ अह गामनगरगेहाऽऽ-वणाऽऽइविसएसु खेत्तपडिबंधो। काले वसंतसरयाऽऽ-इएसु राओ दियाओ वा ॥७५०५॥ भावे पुण पडिबंधो, सुंदरसदाऽऽइगोयरा गिद्धी । अहवा उ कोहमाणाऽऽ-इयाण निच्च अचाओ जो ॥७५०६॥ एसो य कीरमाणो, सव्वो वि दुरंतदीहंदुहदाई । दिट्ठो विसिदिट्ठीहि, देसिए सासणे जइणे ॥७५०७॥ किंचजत्तियमेत्तो एसो, पडिबंधो तत्तिओ दुहो होइ । जायइ जीवाण जओ, ता वरमेसो परिच्चत्तो ॥७५०८॥ एयम्मि अपरिचत्ते, न होइ चत्ता अणत्थरिछोली । अह सो परिचत्तो ता, सा वि हु दूरं परिचसा ॥७५०९।। पडिबंधो वि हु कीरइ, जई ता तव्विसयवत्थुजायम्मि । सारत्तं कि पि भवे, अह नो ता किं च एएण ॥७५१०।। पयइखणभंगुरेसु वि, पयइअसारेसु पयइतुच्छेसु । का भल्लिमा भणिजइ, संसारसमुत्थवत्थूसु ॥७५११॥ तहाहि