________________
संवेगरंगसाला
प्रमाद-निग्रहे उपदेशः प्रतिबन्धवर्जन-द्वारप्रारम्भःच।
॥५७७॥
तं सामग्गिं संजमगुणाण, तं तारिसं महापयवि। ओहारेइ पमाई, धिरत्थु ही! ही! पमायस्स ।७४८७॥ देवा वि दीणभावं, पच्छाया परव्वसत्ताऽऽई । जमऽणुभवंति फलं तं, जम्मंऽतरकयपमायस्स ॥७४८८॥ तिरियत्तमऽणेगविहं, हीणनरत्तं च नारगत्तं च । जं जीवाणं तं पि हु, जम्मऽन्तरकयपमायफलं ॥७४८९।। । एसो परमत्थरिऊ, एसो परमत्थदारुणो नरओ। एसो परमत्थवाही, एसो परमत्थदारिदं
॥७४९०॥ एसो परमत्थखओ, एसो परमत्थदुक्खसमवाओ। एसो परमत्थरिणं, जीवाणमिमो पमाओ जो ॥७४९१।। सुयकेवली वि आहारगो वि, उवसमियसव्वमोहो वि । जइ पडइ पमायवसा, कहा वि ता का परेसि तु॥७४९२॥ धम्मो अत्थो कामो, मोक्खो य पमायओ परिगलंति । विरलतरंऽगुलिकरयल-निलीणसलिलं व पुरिसस्स ॥७४९३॥ इमिणा विड बिओ एक-सि पि जो होज इहभवे जीवो। भवकोडिसयसहस्से, अडेज स विडंबणानडिओ॥७४९४॥ एयम्मि अणिग्गहिए, समग्गकल्लाणनिग्गहो विहिओ। अह निग्गहो पमायस्स, सयलकल्लाणपभवो ता ॥७४९५॥ इय भो देवाणुप्पिय !, पियर्या व इह निग्गहो पमायस्स । विहिओ हियावहो होही, तुह ता तत्थेव कुण जत्तं ॥७४९६॥ एवमऽणुसहिदारे, सवित्थरऽत्थं सभेयपडिमेयं । भणियं पमायनिग्गह-नाम तुरियं पडिदारं ॥७४९७॥ एत्तो पमायनिग्गह-निमित्तभूयं भणामि संखेवा । सव्वपडिबंधवजण-नामं पंचमपडिदारं
॥७४९८॥ अमिसंगलकखणं खलु, पडिबंधं बेति बुद्धवयणविऊ । दव्वं खेतं कालं, भावं च पडुच्च सो चउहा ॥७४९९।।
१ तत्ते व पाठां० ।
सं.२.४९
॥५७७॥