SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥५७४ ।। कि ंपि हु अपावमाणो, हारइ भज पि तं च मोएउ । चितेइ चोरियं पि हु, तप्परिणयमाणसो य तओ ||७४४७॥ तत्थेव संपयट्टइ, तहा पयट्टो य पावइ पावो । सो तइयपावठाणग-वन्नियदोसे असेसे वि ओवाइयाई इच्छह, कुलदेवयजक्खसकमाऽऽईणं । निवडंतसमत्थाऽणत्थ- सत्यनित्थरणकञ्जकए I ॥७४४८|| ॥७४४९ ॥ जहा अहियं सऽहिओ खिज्जउ, जूययरा खयमुवे तु सव्वे वि । पसंमंतु अणत्था पुण, होउ य अत्थो महं विउलो ।।७४५०॥ एवं च चिंतयंतो, अपुन्नवंछो वहं च बंधं च । रोहं अगच्छेयं, तेहि तो लहइ मरणं पि ॥७४५१ ।। ॥७४५२॥ ।।७४५३ ।। एवं च कुलं सीलं कित्ति मित्तिं परकमं सकमं । सत्थं अत्थं कामं, जूयप्पसत्तो पणासेह इय इहलोइयगुणव- जिओ कहं सुगइहेउणो सम्मं । सक्को समऽञ्जिणेउ, गुणे जणे लद्धधिकारो पामाकंडुयणसुहेल्लि - तुल्लमऽवि वासणाजणियमऽणुयं । किर किवि कामकीलाए, कामुओ कलयइ सुहं पि ॥ ७४५४ ॥ नीरस चिरकालि हड्ड - खंडकवलणसमेण साणो व्व । ज्यरमणेण किर कि, जूयारो पुण मुणइ सोकूखं ।। ७४५५।। गेहसिरी देहसिरी, सिट्रुत्तसिरी य सुहसिरी अहवा । इहपरलोयगुणसिरी, सञ्जो ज्याओ जाइ खयं ॥७४५६॥ सुव्वंति य एत्थत्थे, सत्थेसु अणेगहा कहाणाई । । हारियरञ्जाऽऽईणं, नलपंडवपमुहराईणं ॥७४५७॥ अन्ने पुण अन्नाणं १, मिच्छानाणं २ च संसय ३ रागं ४ । दोसं ५ सुईऍ ६ भंसं, अणाऽऽयरं तह य धम्मम्मि ७ ॥ ७४५८।। मणवयणकायजोगाण, दुष्पणिहाणाणमह ८ परं काउ । पत्थुयपमायमेयं, अट्ठपयारं ॥७४५९॥ द्यूत-स्वरूपं प्रकारान्तरेण अष्ट-प्रमादनामानि च । ॥५७४ ॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy