________________
संवेगरंगसाला
धूतप्रमादस्य स्वरूपम् ।
॥५७३॥
अन्नं पि समयविउणो, जूयपमायं भणंति किर छटुं । सो पुण लोगद्गस्सावि, बाहगो चेव निद्दिट्ठो॥७४३५।। इहलोगे ताव नगे दुञ्जयजूयप्पमायसत्तुजिओ। चउरंगबलसमेयं, सज्जो रज पि हारेइ
॥७४३६।। हारेइ धणं धन्नं, खेत्तं वत्थु सुवनयं रुप्पं । दुपयं चउप्पयं पि हु, निस्सेसं कुवियजायं च ॥७४३७।। कि बहुणा अंगगयं पि, जाव कच्छोटयं पि हारित्ता। पहपडियपत्तकप्पड-पच्छाइयकडियलविभागो ॥७४३८॥ हारियसव्वस्सो वि हु, देहाऽवयवं पि हत्थपायाऽऽई । उड्डिय जुयाराणं, जूयं चिय रमइ मूढमणो ॥७४३९।। 'ढिंढो रणाऽवणीए, अगणियअत्थव्वओ सह परेहि। जयबद्धमणो विलसइ, जूयारो रायपुत्तो व्व ७४४०।। अहवाअगणियछुहापिवासो, अगणियसीउण्हदंसमसगो य । अगणियअत्तसुहदुहो, अगणियसयणाऽऽइपडिबंधो ॥७४४१।। अगणियपरोवहासो, निप्पडिकम्मो निराऽऽवरणदेहो । जियनिदो थिरएगग्ग-धारणो पत्थुयथम्मि ७४४२।। अन्नत्तो विणियत्तिय, तुरंगतरतरलइंदियप्पसरो। ओ! नजइ ज़्यारो, झाणोवगओ महरिसि व्व ॥७४४३॥ जरचीरियानिवसणो, लीहालयखडियखरडियसरीरो। कंडूयणुट्ठियरेहो, समंतओ लुलियकेसो य ॥७४४४॥ खरफरुससरीरच्छवि-कडित्तघसणुत्थहत्थकिणजालो। अवणिद्दयरत्तऽच्छो, उवमिजइ केण जयारो ॥७४४५॥ सो तारिसो बराओ, पइदिणवइदंतजयदढराओ। पइखणअवरोप्परविहिय-संपराओ अगाराओ ॥७४४६॥ .१ दिदो = पतितः ।
॥५७३॥