________________
संवेगरंगसाला
धर्मगुणयुतकथाकरणे उपदेशः ।
॥५७२॥
तिप्परिसंतो संतो, संतोसं चिय मणे परिवहंतो। संजमगुणाविरुद्धा, ता चेव कहा कहेज जहा ॥७४२१॥ ( तेलोकतिलयकप्पं, पसविता पुत्तरयणमंऽतम्मि । अन्तगडकेवलितं, पत्ता मुत्ति' च मरुदेवी ॥७४२२॥
पासंडिवयणपवणु-च्छलतमिच्छत्तपंसुपडलेण । पिहियपहं पि न विहियं, दंसणरयणं च सुलसाए ॥७४२३॥ इय धन्ना इय पुन्ना, अन्ना मन्ने जयम्मि नत्थित्थी। भुवणगुरुग्गिनगुणा, सुए वि सा चेव जं भणिया ॥७४२४॥ रागद्दोसविउत्त, संतं बायालदोसपरिचत्तं । संजमपोसपवितं, निच्चमुवटुंमियचरितं
॥७४२५॥ मुत्तुत्तविहिनिउत्तं, सुमुहाजीवित्तमेत्तसंपन्न । जुत्तं भत्तं भोत्तुं, उत्तमसाहुत्तणनिमित्तं
॥७४२६॥ आणंदसंदिराई, जिणि दचंदाण मंदिराई जहिं । अन्नयवइरेगगया, गुणा य तेरस इमे जत्थ ॥७४२७॥ चिकखल्लपाणथंडिल-वसहीगोरसजलाऽऽउले वेज्जे । ओसहनिचया हिवइ-पासंडा भिकूखसज्झाए: ७४२८॥ साहम्मियजणपउरो, अणुडओ आरिओ अपञ्चन्तो । संजमगुणेक्कहेऊ, साहुविहारारिहो देसो ॥७४२९|| बंडभुयदंडमंडव-निवेसियाऽसेसचक्कवट्टिसिरी । नमिरनरनाहसिरमणि-मऊहविच्छरियपयवीडो ॥७४३०॥ भरहो राया रयणंऽ-गुलीयगलणुब्भवन्तसंवेगो। अंतेउरमझगओ वि, केवलं झत्ति संपत्तो ||७४३१॥ एवं विहाउ थीभत्त-देसनरनाहगोयराओ वि । धम्मगुणहेउयाओ, कहाओ ताओ न विकहाओ ॥७४३२॥ इय जइ विगहागहगसिय-धम्मसारस्स परिगलंति गुणा। संजमगुणोवउत्तस्स, ता वरं चिट्ठिउ जुत्तं ॥७४३३।। एस विकहापमाओ, भणिओ तब्भणणओ य पुण भणिओ। मजाऽऽइलकूखणो खलु, पंचपयारो पमाओ वि ॥७४३४॥
SEN. in
॥५७२॥